| Singular | Dual | Plural |
Nominative |
ब्रह्मवर्चसकामम्
brahmavarcasakāmam
|
ब्रह्मवर्चसकामे
brahmavarcasakāme
|
ब्रह्मवर्चसकामानि
brahmavarcasakāmāni
|
Vocative |
ब्रह्मवर्चसकाम
brahmavarcasakāma
|
ब्रह्मवर्चसकामे
brahmavarcasakāme
|
ब्रह्मवर्चसकामानि
brahmavarcasakāmāni
|
Accusative |
ब्रह्मवर्चसकामम्
brahmavarcasakāmam
|
ब्रह्मवर्चसकामे
brahmavarcasakāme
|
ब्रह्मवर्चसकामानि
brahmavarcasakāmāni
|
Instrumental |
ब्रह्मवर्चसकामेन
brahmavarcasakāmena
|
ब्रह्मवर्चसकामाभ्याम्
brahmavarcasakāmābhyām
|
ब्रह्मवर्चसकामैः
brahmavarcasakāmaiḥ
|
Dative |
ब्रह्मवर्चसकामाय
brahmavarcasakāmāya
|
ब्रह्मवर्चसकामाभ्याम्
brahmavarcasakāmābhyām
|
ब्रह्मवर्चसकामेभ्यः
brahmavarcasakāmebhyaḥ
|
Ablative |
ब्रह्मवर्चसकामात्
brahmavarcasakāmāt
|
ब्रह्मवर्चसकामाभ्याम्
brahmavarcasakāmābhyām
|
ब्रह्मवर्चसकामेभ्यः
brahmavarcasakāmebhyaḥ
|
Genitive |
ब्रह्मवर्चसकामस्य
brahmavarcasakāmasya
|
ब्रह्मवर्चसकामयोः
brahmavarcasakāmayoḥ
|
ब्रह्मवर्चसकामानाम्
brahmavarcasakāmānām
|
Locative |
ब्रह्मवर्चसकामे
brahmavarcasakāme
|
ब्रह्मवर्चसकामयोः
brahmavarcasakāmayoḥ
|
ब्रह्मवर्चसकामेषु
brahmavarcasakāmeṣu
|