| Singular | Dual | Plural |
Nominative |
ब्रह्मवर्चस्यः
brahmavarcasyaḥ
|
ब्रह्मवर्चस्यौ
brahmavarcasyau
|
ब्रह्मवर्चस्याः
brahmavarcasyāḥ
|
Vocative |
ब्रह्मवर्चस्य
brahmavarcasya
|
ब्रह्मवर्चस्यौ
brahmavarcasyau
|
ब्रह्मवर्चस्याः
brahmavarcasyāḥ
|
Accusative |
ब्रह्मवर्चस्यम्
brahmavarcasyam
|
ब्रह्मवर्चस्यौ
brahmavarcasyau
|
ब्रह्मवर्चस्यान्
brahmavarcasyān
|
Instrumental |
ब्रह्मवर्चस्येन
brahmavarcasyena
|
ब्रह्मवर्चस्याभ्याम्
brahmavarcasyābhyām
|
ब्रह्मवर्चस्यैः
brahmavarcasyaiḥ
|
Dative |
ब्रह्मवर्चस्याय
brahmavarcasyāya
|
ब्रह्मवर्चस्याभ्याम्
brahmavarcasyābhyām
|
ब्रह्मवर्चस्येभ्यः
brahmavarcasyebhyaḥ
|
Ablative |
ब्रह्मवर्चस्यात्
brahmavarcasyāt
|
ब्रह्मवर्चस्याभ्याम्
brahmavarcasyābhyām
|
ब्रह्मवर्चस्येभ्यः
brahmavarcasyebhyaḥ
|
Genitive |
ब्रह्मवर्चस्यस्य
brahmavarcasyasya
|
ब्रह्मवर्चस्ययोः
brahmavarcasyayoḥ
|
ब्रह्मवर्चस्यानाम्
brahmavarcasyānām
|
Locative |
ब्रह्मवर्चस्ये
brahmavarcasye
|
ब्रह्मवर्चस्ययोः
brahmavarcasyayoḥ
|
ब्रह्मवर्चस्येषु
brahmavarcasyeṣu
|