| Singular | Dual | Plural |
Nominative |
ब्रह्मवर्चस्या
brahmavarcasyā
|
ब्रह्मवर्चस्ये
brahmavarcasye
|
ब्रह्मवर्चस्याः
brahmavarcasyāḥ
|
Vocative |
ब्रह्मवर्चस्ये
brahmavarcasye
|
ब्रह्मवर्चस्ये
brahmavarcasye
|
ब्रह्मवर्चस्याः
brahmavarcasyāḥ
|
Accusative |
ब्रह्मवर्चस्याम्
brahmavarcasyām
|
ब्रह्मवर्चस्ये
brahmavarcasye
|
ब्रह्मवर्चस्याः
brahmavarcasyāḥ
|
Instrumental |
ब्रह्मवर्चस्यया
brahmavarcasyayā
|
ब्रह्मवर्चस्याभ्याम्
brahmavarcasyābhyām
|
ब्रह्मवर्चस्याभिः
brahmavarcasyābhiḥ
|
Dative |
ब्रह्मवर्चस्यायै
brahmavarcasyāyai
|
ब्रह्मवर्चस्याभ्याम्
brahmavarcasyābhyām
|
ब्रह्मवर्चस्याभ्यः
brahmavarcasyābhyaḥ
|
Ablative |
ब्रह्मवर्चस्यायाः
brahmavarcasyāyāḥ
|
ब्रह्मवर्चस्याभ्याम्
brahmavarcasyābhyām
|
ब्रह्मवर्चस्याभ्यः
brahmavarcasyābhyaḥ
|
Genitive |
ब्रह्मवर्चस्यायाः
brahmavarcasyāyāḥ
|
ब्रह्मवर्चस्ययोः
brahmavarcasyayoḥ
|
ब्रह्मवर्चस्यानाम्
brahmavarcasyānām
|
Locative |
ब्रह्मवर्चस्यायाम्
brahmavarcasyāyām
|
ब्रह्मवर्चस्ययोः
brahmavarcasyayoḥ
|
ब्रह्मवर्चस्यासु
brahmavarcasyāsu
|