Sanskrit tools

Sanskrit declension


Declension of ब्रह्मवर्त brahmavarta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मवर्तः brahmavartaḥ
ब्रह्मवर्तौ brahmavartau
ब्रह्मवर्ताः brahmavartāḥ
Vocative ब्रह्मवर्त brahmavarta
ब्रह्मवर्तौ brahmavartau
ब्रह्मवर्ताः brahmavartāḥ
Accusative ब्रह्मवर्तम् brahmavartam
ब्रह्मवर्तौ brahmavartau
ब्रह्मवर्तान् brahmavartān
Instrumental ब्रह्मवर्तेन brahmavartena
ब्रह्मवर्ताभ्याम् brahmavartābhyām
ब्रह्मवर्तैः brahmavartaiḥ
Dative ब्रह्मवर्ताय brahmavartāya
ब्रह्मवर्ताभ्याम् brahmavartābhyām
ब्रह्मवर्तेभ्यः brahmavartebhyaḥ
Ablative ब्रह्मवर्तात् brahmavartāt
ब्रह्मवर्ताभ्याम् brahmavartābhyām
ब्रह्मवर्तेभ्यः brahmavartebhyaḥ
Genitive ब्रह्मवर्तस्य brahmavartasya
ब्रह्मवर्तयोः brahmavartayoḥ
ब्रह्मवर्तानाम् brahmavartānām
Locative ब्रह्मवर्ते brahmavarte
ब्रह्मवर्तयोः brahmavartayoḥ
ब्रह्मवर्तेषु brahmavarteṣu