Singular | Dual | Plural | |
Nominative |
ब्रह्मवदलिपिः
brahmavadalipiḥ |
ब्रह्मवदलिपी
brahmavadalipī |
ब्रह्मवदलिपयः
brahmavadalipayaḥ |
Vocative |
ब्रह्मवदलिपे
brahmavadalipe |
ब्रह्मवदलिपी
brahmavadalipī |
ब्रह्मवदलिपयः
brahmavadalipayaḥ |
Accusative |
ब्रह्मवदलिपिम्
brahmavadalipim |
ब्रह्मवदलिपी
brahmavadalipī |
ब्रह्मवदलिपीः
brahmavadalipīḥ |
Instrumental |
ब्रह्मवदलिप्या
brahmavadalipyā |
ब्रह्मवदलिपिभ्याम्
brahmavadalipibhyām |
ब्रह्मवदलिपिभिः
brahmavadalipibhiḥ |
Dative |
ब्रह्मवदलिपये
brahmavadalipaye ब्रह्मवदलिप्यै brahmavadalipyai |
ब्रह्मवदलिपिभ्याम्
brahmavadalipibhyām |
ब्रह्मवदलिपिभ्यः
brahmavadalipibhyaḥ |
Ablative |
ब्रह्मवदलिपेः
brahmavadalipeḥ ब्रह्मवदलिप्याः brahmavadalipyāḥ |
ब्रह्मवदलिपिभ्याम्
brahmavadalipibhyām |
ब्रह्मवदलिपिभ्यः
brahmavadalipibhyaḥ |
Genitive |
ब्रह्मवदलिपेः
brahmavadalipeḥ ब्रह्मवदलिप्याः brahmavadalipyāḥ |
ब्रह्मवदलिप्योः
brahmavadalipyoḥ |
ब्रह्मवदलिपीनाम्
brahmavadalipīnām |
Locative |
ब्रह्मवदलिपौ
brahmavadalipau ब्रह्मवदलिप्याम् brahmavadalipyām |
ब्रह्मवदलिप्योः
brahmavadalipyoḥ |
ब्रह्मवदलिपिषु
brahmavadalipiṣu |