Singular | Dual | Plural | |
Nominative |
ब्रह्मवल्लीलिपिः
brahmavallīlipiḥ |
ब्रह्मवल्लीलिपी
brahmavallīlipī |
ब्रह्मवल्लीलिपयः
brahmavallīlipayaḥ |
Vocative |
ब्रह्मवल्लीलिपे
brahmavallīlipe |
ब्रह्मवल्लीलिपी
brahmavallīlipī |
ब्रह्मवल्लीलिपयः
brahmavallīlipayaḥ |
Accusative |
ब्रह्मवल्लीलिपिम्
brahmavallīlipim |
ब्रह्मवल्लीलिपी
brahmavallīlipī |
ब्रह्मवल्लीलिपीः
brahmavallīlipīḥ |
Instrumental |
ब्रह्मवल्लीलिप्या
brahmavallīlipyā |
ब्रह्मवल्लीलिपिभ्याम्
brahmavallīlipibhyām |
ब्रह्मवल्लीलिपिभिः
brahmavallīlipibhiḥ |
Dative |
ब्रह्मवल्लीलिपये
brahmavallīlipaye ब्रह्मवल्लीलिप्यै brahmavallīlipyai |
ब्रह्मवल्लीलिपिभ्याम्
brahmavallīlipibhyām |
ब्रह्मवल्लीलिपिभ्यः
brahmavallīlipibhyaḥ |
Ablative |
ब्रह्मवल्लीलिपेः
brahmavallīlipeḥ ब्रह्मवल्लीलिप्याः brahmavallīlipyāḥ |
ब्रह्मवल्लीलिपिभ्याम्
brahmavallīlipibhyām |
ब्रह्मवल्लीलिपिभ्यः
brahmavallīlipibhyaḥ |
Genitive |
ब्रह्मवल्लीलिपेः
brahmavallīlipeḥ ब्रह्मवल्लीलिप्याः brahmavallīlipyāḥ |
ब्रह्मवल्लीलिप्योः
brahmavallīlipyoḥ |
ब्रह्मवल्लीलिपीनाम्
brahmavallīlipīnām |
Locative |
ब्रह्मवल्लीलिपौ
brahmavallīlipau ब्रह्मवल्लीलिप्याम् brahmavallīlipyām |
ब्रह्मवल्लीलिप्योः
brahmavallīlipyoḥ |
ब्रह्मवल्लीलिपिषु
brahmavallīlipiṣu |