| Singular | Dual | Plural |
Nominative |
ब्रह्मवाटीयः
brahmavāṭīyaḥ
|
ब्रह्मवाटीयौ
brahmavāṭīyau
|
ब्रह्मवाटीयाः
brahmavāṭīyāḥ
|
Vocative |
ब्रह्मवाटीय
brahmavāṭīya
|
ब्रह्मवाटीयौ
brahmavāṭīyau
|
ब्रह्मवाटीयाः
brahmavāṭīyāḥ
|
Accusative |
ब्रह्मवाटीयम्
brahmavāṭīyam
|
ब्रह्मवाटीयौ
brahmavāṭīyau
|
ब्रह्मवाटीयान्
brahmavāṭīyān
|
Instrumental |
ब्रह्मवाटीयेन
brahmavāṭīyena
|
ब्रह्मवाटीयाभ्याम्
brahmavāṭīyābhyām
|
ब्रह्मवाटीयैः
brahmavāṭīyaiḥ
|
Dative |
ब्रह्मवाटीयाय
brahmavāṭīyāya
|
ब्रह्मवाटीयाभ्याम्
brahmavāṭīyābhyām
|
ब्रह्मवाटीयेभ्यः
brahmavāṭīyebhyaḥ
|
Ablative |
ब्रह्मवाटीयात्
brahmavāṭīyāt
|
ब्रह्मवाटीयाभ्याम्
brahmavāṭīyābhyām
|
ब्रह्मवाटीयेभ्यः
brahmavāṭīyebhyaḥ
|
Genitive |
ब्रह्मवाटीयस्य
brahmavāṭīyasya
|
ब्रह्मवाटीययोः
brahmavāṭīyayoḥ
|
ब्रह्मवाटीयानाम्
brahmavāṭīyānām
|
Locative |
ब्रह्मवाटीये
brahmavāṭīye
|
ब्रह्मवाटीययोः
brahmavāṭīyayoḥ
|
ब्रह्मवाटीयेषु
brahmavāṭīyeṣu
|