Sanskrit tools

Sanskrit declension


Declension of ब्रह्मवाटीय brahmavāṭīya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मवाटीयः brahmavāṭīyaḥ
ब्रह्मवाटीयौ brahmavāṭīyau
ब्रह्मवाटीयाः brahmavāṭīyāḥ
Vocative ब्रह्मवाटीय brahmavāṭīya
ब्रह्मवाटीयौ brahmavāṭīyau
ब्रह्मवाटीयाः brahmavāṭīyāḥ
Accusative ब्रह्मवाटीयम् brahmavāṭīyam
ब्रह्मवाटीयौ brahmavāṭīyau
ब्रह्मवाटीयान् brahmavāṭīyān
Instrumental ब्रह्मवाटीयेन brahmavāṭīyena
ब्रह्मवाटीयाभ्याम् brahmavāṭīyābhyām
ब्रह्मवाटीयैः brahmavāṭīyaiḥ
Dative ब्रह्मवाटीयाय brahmavāṭīyāya
ब्रह्मवाटीयाभ्याम् brahmavāṭīyābhyām
ब्रह्मवाटीयेभ्यः brahmavāṭīyebhyaḥ
Ablative ब्रह्मवाटीयात् brahmavāṭīyāt
ब्रह्मवाटीयाभ्याम् brahmavāṭīyābhyām
ब्रह्मवाटीयेभ्यः brahmavāṭīyebhyaḥ
Genitive ब्रह्मवाटीयस्य brahmavāṭīyasya
ब्रह्मवाटीययोः brahmavāṭīyayoḥ
ब्रह्मवाटीयानाम् brahmavāṭīyānām
Locative ब्रह्मवाटीये brahmavāṭīye
ब्रह्मवाटीययोः brahmavāṭīyayoḥ
ब्रह्मवाटीयेषु brahmavāṭīyeṣu