| Singular | Dual | Plural |
Nominative |
ब्रह्मवादः
brahmavādaḥ
|
ब्रह्मवादौ
brahmavādau
|
ब्रह्मवादाः
brahmavādāḥ
|
Vocative |
ब्रह्मवाद
brahmavāda
|
ब्रह्मवादौ
brahmavādau
|
ब्रह्मवादाः
brahmavādāḥ
|
Accusative |
ब्रह्मवादम्
brahmavādam
|
ब्रह्मवादौ
brahmavādau
|
ब्रह्मवादान्
brahmavādān
|
Instrumental |
ब्रह्मवादेन
brahmavādena
|
ब्रह्मवादाभ्याम्
brahmavādābhyām
|
ब्रह्मवादैः
brahmavādaiḥ
|
Dative |
ब्रह्मवादाय
brahmavādāya
|
ब्रह्मवादाभ्याम्
brahmavādābhyām
|
ब्रह्मवादेभ्यः
brahmavādebhyaḥ
|
Ablative |
ब्रह्मवादात्
brahmavādāt
|
ब्रह्मवादाभ्याम्
brahmavādābhyām
|
ब्रह्मवादेभ्यः
brahmavādebhyaḥ
|
Genitive |
ब्रह्मवादस्य
brahmavādasya
|
ब्रह्मवादयोः
brahmavādayoḥ
|
ब्रह्मवादानाम्
brahmavādānām
|
Locative |
ब्रह्मवादे
brahmavāde
|
ब्रह्मवादयोः
brahmavādayoḥ
|
ब्रह्मवादेषु
brahmavādeṣu
|