Sanskrit tools

Sanskrit declension


Declension of ब्रह्मवाद brahmavāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मवादः brahmavādaḥ
ब्रह्मवादौ brahmavādau
ब्रह्मवादाः brahmavādāḥ
Vocative ब्रह्मवाद brahmavāda
ब्रह्मवादौ brahmavādau
ब्रह्मवादाः brahmavādāḥ
Accusative ब्रह्मवादम् brahmavādam
ब्रह्मवादौ brahmavādau
ब्रह्मवादान् brahmavādān
Instrumental ब्रह्मवादेन brahmavādena
ब्रह्मवादाभ्याम् brahmavādābhyām
ब्रह्मवादैः brahmavādaiḥ
Dative ब्रह्मवादाय brahmavādāya
ब्रह्मवादाभ्याम् brahmavādābhyām
ब्रह्मवादेभ्यः brahmavādebhyaḥ
Ablative ब्रह्मवादात् brahmavādāt
ब्रह्मवादाभ्याम् brahmavādābhyām
ब्रह्मवादेभ्यः brahmavādebhyaḥ
Genitive ब्रह्मवादस्य brahmavādasya
ब्रह्मवादयोः brahmavādayoḥ
ब्रह्मवादानाम् brahmavādānām
Locative ब्रह्मवादे brahmavāde
ब्रह्मवादयोः brahmavādayoḥ
ब्रह्मवादेषु brahmavādeṣu