Sanskrit tools

Sanskrit declension


Declension of ब्रह्मवादिन् brahmavādin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative ब्रह्मवादी brahmavādī
ब्रह्मवादिनौ brahmavādinau
ब्रह्मवादिनः brahmavādinaḥ
Vocative ब्रह्मवादिन् brahmavādin
ब्रह्मवादिनौ brahmavādinau
ब्रह्मवादिनः brahmavādinaḥ
Accusative ब्रह्मवादिनम् brahmavādinam
ब्रह्मवादिनौ brahmavādinau
ब्रह्मवादिनः brahmavādinaḥ
Instrumental ब्रह्मवादिना brahmavādinā
ब्रह्मवादिभ्याम् brahmavādibhyām
ब्रह्मवादिभिः brahmavādibhiḥ
Dative ब्रह्मवादिने brahmavādine
ब्रह्मवादिभ्याम् brahmavādibhyām
ब्रह्मवादिभ्यः brahmavādibhyaḥ
Ablative ब्रह्मवादिनः brahmavādinaḥ
ब्रह्मवादिभ्याम् brahmavādibhyām
ब्रह्मवादिभ्यः brahmavādibhyaḥ
Genitive ब्रह्मवादिनः brahmavādinaḥ
ब्रह्मवादिनोः brahmavādinoḥ
ब्रह्मवादिनाम् brahmavādinām
Locative ब्रह्मवादिनि brahmavādini
ब्रह्मवादिनोः brahmavādinoḥ
ब्रह्मवादिषु brahmavādiṣu