| Singular | Dual | Plural |
Nominative |
ब्रह्मवादी
brahmavādī
|
ब्रह्मवादिनौ
brahmavādinau
|
ब्रह्मवादिनः
brahmavādinaḥ
|
Vocative |
ब्रह्मवादिन्
brahmavādin
|
ब्रह्मवादिनौ
brahmavādinau
|
ब्रह्मवादिनः
brahmavādinaḥ
|
Accusative |
ब्रह्मवादिनम्
brahmavādinam
|
ब्रह्मवादिनौ
brahmavādinau
|
ब्रह्मवादिनः
brahmavādinaḥ
|
Instrumental |
ब्रह्मवादिना
brahmavādinā
|
ब्रह्मवादिभ्याम्
brahmavādibhyām
|
ब्रह्मवादिभिः
brahmavādibhiḥ
|
Dative |
ब्रह्मवादिने
brahmavādine
|
ब्रह्मवादिभ्याम्
brahmavādibhyām
|
ब्रह्मवादिभ्यः
brahmavādibhyaḥ
|
Ablative |
ब्रह्मवादिनः
brahmavādinaḥ
|
ब्रह्मवादिभ्याम्
brahmavādibhyām
|
ब्रह्मवादिभ्यः
brahmavādibhyaḥ
|
Genitive |
ब्रह्मवादिनः
brahmavādinaḥ
|
ब्रह्मवादिनोः
brahmavādinoḥ
|
ब्रह्मवादिनाम्
brahmavādinām
|
Locative |
ब्रह्मवादिनि
brahmavādini
|
ब्रह्मवादिनोः
brahmavādinoḥ
|
ब्रह्मवादिषु
brahmavādiṣu
|