| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					ब्राह्मणिकल्पा
					brāhmaṇikalpā 
		  		 | 
	  			
					
					ब्राह्मणिकल्पे
					brāhmaṇikalpe 
		  		 | 
	  			
					
					ब्राह्मणिकल्पाः
					brāhmaṇikalpāḥ 
		  		 | 
	        
          | Vocative | 
      			
					
					ब्राह्मणिकल्पे
					brāhmaṇikalpe 
		  		 | 
	  			
					
					ब्राह्मणिकल्पे
					brāhmaṇikalpe 
		  		 | 
	  			
					
					ब्राह्मणिकल्पाः
					brāhmaṇikalpāḥ 
		  		 | 
	        
          | Accusative | 
      			
					
					ब्राह्मणिकल्पाम्
					brāhmaṇikalpām 
		  		 | 
	  			
					
					ब्राह्मणिकल्पे
					brāhmaṇikalpe 
		  		 | 
	  			
					
					ब्राह्मणिकल्पाः
					brāhmaṇikalpāḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					ब्राह्मणिकल्पया
					brāhmaṇikalpayā 
		  		 | 
	  			
					
					ब्राह्मणिकल्पाभ्याम्
					brāhmaṇikalpābhyām 
		  		 | 
	  			
					
					ब्राह्मणिकल्पाभिः
					brāhmaṇikalpābhiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					ब्राह्मणिकल्पायै
					brāhmaṇikalpāyai 
		  		 | 
	  			
					
					ब्राह्मणिकल्पाभ्याम्
					brāhmaṇikalpābhyām 
		  		 | 
	  			
					
					ब्राह्मणिकल्पाभ्यः
					brāhmaṇikalpābhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					ब्राह्मणिकल्पायाः
					brāhmaṇikalpāyāḥ 
		  		 | 
	  			
					
					ब्राह्मणिकल्पाभ्याम्
					brāhmaṇikalpābhyām 
		  		 | 
	  			
					
					ब्राह्मणिकल्पाभ्यः
					brāhmaṇikalpābhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					ब्राह्मणिकल्पायाः
					brāhmaṇikalpāyāḥ 
		  		 | 
	  			
					
					ब्राह्मणिकल्पयोः
					brāhmaṇikalpayoḥ 
		  		 | 
	  			
					
					ब्राह्मणिकल्पानाम्
					brāhmaṇikalpānām 
		  		 | 
	        
          | Locative | 
      			
					
					ब्राह्मणिकल्पायाम्
					brāhmaṇikalpāyām 
		  		 | 
	  			
					
					ब्राह्मणिकल्पयोः
					brāhmaṇikalpayoḥ 
		  		 | 
	  			
					
					ब्राह्मणिकल्पासु
					brāhmaṇikalpāsu 
		  		 |