Sanskrit tools

Sanskrit declension


Declension of ब्राह्मणिकल्पा brāhmaṇikalpā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्राह्मणिकल्पा brāhmaṇikalpā
ब्राह्मणिकल्पे brāhmaṇikalpe
ब्राह्मणिकल्पाः brāhmaṇikalpāḥ
Vocative ब्राह्मणिकल्पे brāhmaṇikalpe
ब्राह्मणिकल्पे brāhmaṇikalpe
ब्राह्मणिकल्पाः brāhmaṇikalpāḥ
Accusative ब्राह्मणिकल्पाम् brāhmaṇikalpām
ब्राह्मणिकल्पे brāhmaṇikalpe
ब्राह्मणिकल्पाः brāhmaṇikalpāḥ
Instrumental ब्राह्मणिकल्पया brāhmaṇikalpayā
ब्राह्मणिकल्पाभ्याम् brāhmaṇikalpābhyām
ब्राह्मणिकल्पाभिः brāhmaṇikalpābhiḥ
Dative ब्राह्मणिकल्पायै brāhmaṇikalpāyai
ब्राह्मणिकल्पाभ्याम् brāhmaṇikalpābhyām
ब्राह्मणिकल्पाभ्यः brāhmaṇikalpābhyaḥ
Ablative ब्राह्मणिकल्पायाः brāhmaṇikalpāyāḥ
ब्राह्मणिकल्पाभ्याम् brāhmaṇikalpābhyām
ब्राह्मणिकल्पाभ्यः brāhmaṇikalpābhyaḥ
Genitive ब्राह्मणिकल्पायाः brāhmaṇikalpāyāḥ
ब्राह्मणिकल्पयोः brāhmaṇikalpayoḥ
ब्राह्मणिकल्पानाम् brāhmaṇikalpānām
Locative ब्राह्मणिकल्पायाम् brāhmaṇikalpāyām
ब्राह्मणिकल्पयोः brāhmaṇikalpayoḥ
ब्राह्मणिकल्पासु brāhmaṇikalpāsu