| Singular | Dual | Plural |
Nominative |
ब्राह्मणिकल्पा
brāhmaṇikalpā
|
ब्राह्मणिकल्पे
brāhmaṇikalpe
|
ब्राह्मणिकल्पाः
brāhmaṇikalpāḥ
|
Vocative |
ब्राह्मणिकल्पे
brāhmaṇikalpe
|
ब्राह्मणिकल्पे
brāhmaṇikalpe
|
ब्राह्मणिकल्पाः
brāhmaṇikalpāḥ
|
Accusative |
ब्राह्मणिकल्पाम्
brāhmaṇikalpām
|
ब्राह्मणिकल्पे
brāhmaṇikalpe
|
ब्राह्मणिकल्पाः
brāhmaṇikalpāḥ
|
Instrumental |
ब्राह्मणिकल्पया
brāhmaṇikalpayā
|
ब्राह्मणिकल्पाभ्याम्
brāhmaṇikalpābhyām
|
ब्राह्मणिकल्पाभिः
brāhmaṇikalpābhiḥ
|
Dative |
ब्राह्मणिकल्पायै
brāhmaṇikalpāyai
|
ब्राह्मणिकल्पाभ्याम्
brāhmaṇikalpābhyām
|
ब्राह्मणिकल्पाभ्यः
brāhmaṇikalpābhyaḥ
|
Ablative |
ब्राह्मणिकल्पायाः
brāhmaṇikalpāyāḥ
|
ब्राह्मणिकल्पाभ्याम्
brāhmaṇikalpābhyām
|
ब्राह्मणिकल्पाभ्यः
brāhmaṇikalpābhyaḥ
|
Genitive |
ब्राह्मणिकल्पायाः
brāhmaṇikalpāyāḥ
|
ब्राह्मणिकल्पयोः
brāhmaṇikalpayoḥ
|
ब्राह्मणिकल्पानाम्
brāhmaṇikalpānām
|
Locative |
ब्राह्मणिकल्पायाम्
brāhmaṇikalpāyām
|
ब्राह्मणिकल्पयोः
brāhmaṇikalpayoḥ
|
ब्राह्मणिकल्पासु
brāhmaṇikalpāsu
|