| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					ब्राह्मणितरा
					brāhmaṇitarā 
		  		 | 
	  			
					
					ब्राह्मणितरे
					brāhmaṇitare 
		  		 | 
	  			
					
					ब्राह्मणितराः
					brāhmaṇitarāḥ 
		  		 | 
	        
          | Vocative | 
      			
					
					ब्राह्मणितरे
					brāhmaṇitare 
		  		 | 
	  			
					
					ब्राह्मणितरे
					brāhmaṇitare 
		  		 | 
	  			
					
					ब्राह्मणितराः
					brāhmaṇitarāḥ 
		  		 | 
	        
          | Accusative | 
      			
					
					ब्राह्मणितराम्
					brāhmaṇitarām 
		  		 | 
	  			
					
					ब्राह्मणितरे
					brāhmaṇitare 
		  		 | 
	  			
					
					ब्राह्मणितराः
					brāhmaṇitarāḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					ब्राह्मणितरया
					brāhmaṇitarayā 
		  		 | 
	  			
					
					ब्राह्मणितराभ्याम्
					brāhmaṇitarābhyām 
		  		 | 
	  			
					
					ब्राह्मणितराभिः
					brāhmaṇitarābhiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					ब्राह्मणितरायै
					brāhmaṇitarāyai 
		  		 | 
	  			
					
					ब्राह्मणितराभ्याम्
					brāhmaṇitarābhyām 
		  		 | 
	  			
					
					ब्राह्मणितराभ्यः
					brāhmaṇitarābhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					ब्राह्मणितरायाः
					brāhmaṇitarāyāḥ 
		  		 | 
	  			
					
					ब्राह्मणितराभ्याम्
					brāhmaṇitarābhyām 
		  		 | 
	  			
					
					ब्राह्मणितराभ्यः
					brāhmaṇitarābhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					ब्राह्मणितरायाः
					brāhmaṇitarāyāḥ 
		  		 | 
	  			
					
					ब्राह्मणितरयोः
					brāhmaṇitarayoḥ 
		  		 | 
	  			
					
					ब्राह्मणितराणाम्
					brāhmaṇitarāṇām 
		  		 | 
	        
          | Locative | 
      			
					
					ब्राह्मणितरायाम्
					brāhmaṇitarāyām 
		  		 | 
	  			
					
					ब्राह्मणितरयोः
					brāhmaṇitarayoḥ 
		  		 | 
	  			
					
					ब्राह्मणितरासु
					brāhmaṇitarāsu 
		  		 |