| Singular | Dual | Plural |
Nominative |
ब्राह्मणितरा
brāhmaṇitarā
|
ब्राह्मणितरे
brāhmaṇitare
|
ब्राह्मणितराः
brāhmaṇitarāḥ
|
Vocative |
ब्राह्मणितरे
brāhmaṇitare
|
ब्राह्मणितरे
brāhmaṇitare
|
ब्राह्मणितराः
brāhmaṇitarāḥ
|
Accusative |
ब्राह्मणितराम्
brāhmaṇitarām
|
ब्राह्मणितरे
brāhmaṇitare
|
ब्राह्मणितराः
brāhmaṇitarāḥ
|
Instrumental |
ब्राह्मणितरया
brāhmaṇitarayā
|
ब्राह्मणितराभ्याम्
brāhmaṇitarābhyām
|
ब्राह्मणितराभिः
brāhmaṇitarābhiḥ
|
Dative |
ब्राह्मणितरायै
brāhmaṇitarāyai
|
ब्राह्मणितराभ्याम्
brāhmaṇitarābhyām
|
ब्राह्मणितराभ्यः
brāhmaṇitarābhyaḥ
|
Ablative |
ब्राह्मणितरायाः
brāhmaṇitarāyāḥ
|
ब्राह्मणितराभ्याम्
brāhmaṇitarābhyām
|
ब्राह्मणितराभ्यः
brāhmaṇitarābhyaḥ
|
Genitive |
ब्राह्मणितरायाः
brāhmaṇitarāyāḥ
|
ब्राह्मणितरयोः
brāhmaṇitarayoḥ
|
ब्राह्मणितराणाम्
brāhmaṇitarāṇām
|
Locative |
ब्राह्मणितरायाम्
brāhmaṇitarāyām
|
ब्राह्मणितरयोः
brāhmaṇitarayoḥ
|
ब्राह्मणितरासु
brāhmaṇitarāsu
|