Sanskrit tools

Sanskrit declension


Declension of ब्राह्मणितरा brāhmaṇitarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्राह्मणितरा brāhmaṇitarā
ब्राह्मणितरे brāhmaṇitare
ब्राह्मणितराः brāhmaṇitarāḥ
Vocative ब्राह्मणितरे brāhmaṇitare
ब्राह्मणितरे brāhmaṇitare
ब्राह्मणितराः brāhmaṇitarāḥ
Accusative ब्राह्मणितराम् brāhmaṇitarām
ब्राह्मणितरे brāhmaṇitare
ब्राह्मणितराः brāhmaṇitarāḥ
Instrumental ब्राह्मणितरया brāhmaṇitarayā
ब्राह्मणितराभ्याम् brāhmaṇitarābhyām
ब्राह्मणितराभिः brāhmaṇitarābhiḥ
Dative ब्राह्मणितरायै brāhmaṇitarāyai
ब्राह्मणितराभ्याम् brāhmaṇitarābhyām
ब्राह्मणितराभ्यः brāhmaṇitarābhyaḥ
Ablative ब्राह्मणितरायाः brāhmaṇitarāyāḥ
ब्राह्मणितराभ्याम् brāhmaṇitarābhyām
ब्राह्मणितराभ्यः brāhmaṇitarābhyaḥ
Genitive ब्राह्मणितरायाः brāhmaṇitarāyāḥ
ब्राह्मणितरयोः brāhmaṇitarayoḥ
ब्राह्मणितराणाम् brāhmaṇitarāṇām
Locative ब्राह्मणितरायाम् brāhmaṇitarāyām
ब्राह्मणितरयोः brāhmaṇitarayoḥ
ब्राह्मणितरासु brāhmaṇitarāsu