| Singular | Dual | Plural |
Nominative |
ब्राह्मणिमता
brāhmaṇimatā
|
ब्राह्मणिमते
brāhmaṇimate
|
ब्राह्मणिमताः
brāhmaṇimatāḥ
|
Vocative |
ब्राह्मणिमते
brāhmaṇimate
|
ब्राह्मणिमते
brāhmaṇimate
|
ब्राह्मणिमताः
brāhmaṇimatāḥ
|
Accusative |
ब्राह्मणिमताम्
brāhmaṇimatām
|
ब्राह्मणिमते
brāhmaṇimate
|
ब्राह्मणिमताः
brāhmaṇimatāḥ
|
Instrumental |
ब्राह्मणिमतया
brāhmaṇimatayā
|
ब्राह्मणिमताभ्याम्
brāhmaṇimatābhyām
|
ब्राह्मणिमताभिः
brāhmaṇimatābhiḥ
|
Dative |
ब्राह्मणिमतायै
brāhmaṇimatāyai
|
ब्राह्मणिमताभ्याम्
brāhmaṇimatābhyām
|
ब्राह्मणिमताभ्यः
brāhmaṇimatābhyaḥ
|
Ablative |
ब्राह्मणिमतायाः
brāhmaṇimatāyāḥ
|
ब्राह्मणिमताभ्याम्
brāhmaṇimatābhyām
|
ब्राह्मणिमताभ्यः
brāhmaṇimatābhyaḥ
|
Genitive |
ब्राह्मणिमतायाः
brāhmaṇimatāyāḥ
|
ब्राह्मणिमतयोः
brāhmaṇimatayoḥ
|
ब्राह्मणिमतानाम्
brāhmaṇimatānām
|
Locative |
ब्राह्मणिमतायाम्
brāhmaṇimatāyām
|
ब्राह्मणिमतयोः
brāhmaṇimatayoḥ
|
ब्राह्मणिमतासु
brāhmaṇimatāsu
|