Sanskrit tools

Sanskrit declension


Declension of ब्राह्मणिमता brāhmaṇimatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्राह्मणिमता brāhmaṇimatā
ब्राह्मणिमते brāhmaṇimate
ब्राह्मणिमताः brāhmaṇimatāḥ
Vocative ब्राह्मणिमते brāhmaṇimate
ब्राह्मणिमते brāhmaṇimate
ब्राह्मणिमताः brāhmaṇimatāḥ
Accusative ब्राह्मणिमताम् brāhmaṇimatām
ब्राह्मणिमते brāhmaṇimate
ब्राह्मणिमताः brāhmaṇimatāḥ
Instrumental ब्राह्मणिमतया brāhmaṇimatayā
ब्राह्मणिमताभ्याम् brāhmaṇimatābhyām
ब्राह्मणिमताभिः brāhmaṇimatābhiḥ
Dative ब्राह्मणिमतायै brāhmaṇimatāyai
ब्राह्मणिमताभ्याम् brāhmaṇimatābhyām
ब्राह्मणिमताभ्यः brāhmaṇimatābhyaḥ
Ablative ब्राह्मणिमतायाः brāhmaṇimatāyāḥ
ब्राह्मणिमताभ्याम् brāhmaṇimatābhyām
ब्राह्मणिमताभ्यः brāhmaṇimatābhyaḥ
Genitive ब्राह्मणिमतायाः brāhmaṇimatāyāḥ
ब्राह्मणिमतयोः brāhmaṇimatayoḥ
ब्राह्मणिमतानाम् brāhmaṇimatānām
Locative ब्राह्मणिमतायाम् brāhmaṇimatāyām
ब्राह्मणिमतयोः brāhmaṇimatayoḥ
ब्राह्मणिमतासु brāhmaṇimatāsu