Sanskrit tools

Sanskrit declension


Declension of ब्राह्मणिरूपा brāhmaṇirūpā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्राह्मणिरूपा brāhmaṇirūpā
ब्राह्मणिरूपे brāhmaṇirūpe
ब्राह्मणिरूपाः brāhmaṇirūpāḥ
Vocative ब्राह्मणिरूपे brāhmaṇirūpe
ब्राह्मणिरूपे brāhmaṇirūpe
ब्राह्मणिरूपाः brāhmaṇirūpāḥ
Accusative ब्राह्मणिरूपाम् brāhmaṇirūpām
ब्राह्मणिरूपे brāhmaṇirūpe
ब्राह्मणिरूपाः brāhmaṇirūpāḥ
Instrumental ब्राह्मणिरूपया brāhmaṇirūpayā
ब्राह्मणिरूपाभ्याम् brāhmaṇirūpābhyām
ब्राह्मणिरूपाभिः brāhmaṇirūpābhiḥ
Dative ब्राह्मणिरूपायै brāhmaṇirūpāyai
ब्राह्मणिरूपाभ्याम् brāhmaṇirūpābhyām
ब्राह्मणिरूपाभ्यः brāhmaṇirūpābhyaḥ
Ablative ब्राह्मणिरूपायाः brāhmaṇirūpāyāḥ
ब्राह्मणिरूपाभ्याम् brāhmaṇirūpābhyām
ब्राह्मणिरूपाभ्यः brāhmaṇirūpābhyaḥ
Genitive ब्राह्मणिरूपायाः brāhmaṇirūpāyāḥ
ब्राह्मणिरूपयोः brāhmaṇirūpayoḥ
ब्राह्मणिरूपाणाम् brāhmaṇirūpāṇām
Locative ब्राह्मणिरूपायाम् brāhmaṇirūpāyām
ब्राह्मणिरूपयोः brāhmaṇirūpayoḥ
ब्राह्मणिरूपासु brāhmaṇirūpāsu