| Singular | Dual | Plural |
| Nominative |
ब्राह्मणिरूपा
brāhmaṇirūpā
|
ब्राह्मणिरूपे
brāhmaṇirūpe
|
ब्राह्मणिरूपाः
brāhmaṇirūpāḥ
|
| Vocative |
ब्राह्मणिरूपे
brāhmaṇirūpe
|
ब्राह्मणिरूपे
brāhmaṇirūpe
|
ब्राह्मणिरूपाः
brāhmaṇirūpāḥ
|
| Accusative |
ब्राह्मणिरूपाम्
brāhmaṇirūpām
|
ब्राह्मणिरूपे
brāhmaṇirūpe
|
ब्राह्मणिरूपाः
brāhmaṇirūpāḥ
|
| Instrumental |
ब्राह्मणिरूपया
brāhmaṇirūpayā
|
ब्राह्मणिरूपाभ्याम्
brāhmaṇirūpābhyām
|
ब्राह्मणिरूपाभिः
brāhmaṇirūpābhiḥ
|
| Dative |
ब्राह्मणिरूपायै
brāhmaṇirūpāyai
|
ब्राह्मणिरूपाभ्याम्
brāhmaṇirūpābhyām
|
ब्राह्मणिरूपाभ्यः
brāhmaṇirūpābhyaḥ
|
| Ablative |
ब्राह्मणिरूपायाः
brāhmaṇirūpāyāḥ
|
ब्राह्मणिरूपाभ्याम्
brāhmaṇirūpābhyām
|
ब्राह्मणिरूपाभ्यः
brāhmaṇirūpābhyaḥ
|
| Genitive |
ब्राह्मणिरूपायाः
brāhmaṇirūpāyāḥ
|
ब्राह्मणिरूपयोः
brāhmaṇirūpayoḥ
|
ब्राह्मणिरूपाणाम्
brāhmaṇirūpāṇām
|
| Locative |
ब्राह्मणिरूपायाम्
brāhmaṇirūpāyām
|
ब्राह्मणिरूपयोः
brāhmaṇirūpayoḥ
|
ब्राह्मणिरूपासु
brāhmaṇirūpāsu
|