| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					ब्राह्मणिरूपा
					brāhmaṇirūpā 
		  		 | 
	  			
					
					ब्राह्मणिरूपे
					brāhmaṇirūpe 
		  		 | 
	  			
					
					ब्राह्मणिरूपाः
					brāhmaṇirūpāḥ 
		  		 | 
	        
          | Vocative | 
      			
					
					ब्राह्मणिरूपे
					brāhmaṇirūpe 
		  		 | 
	  			
					
					ब्राह्मणिरूपे
					brāhmaṇirūpe 
		  		 | 
	  			
					
					ब्राह्मणिरूपाः
					brāhmaṇirūpāḥ 
		  		 | 
	        
          | Accusative | 
      			
					
					ब्राह्मणिरूपाम्
					brāhmaṇirūpām 
		  		 | 
	  			
					
					ब्राह्मणिरूपे
					brāhmaṇirūpe 
		  		 | 
	  			
					
					ब्राह्मणिरूपाः
					brāhmaṇirūpāḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					ब्राह्मणिरूपया
					brāhmaṇirūpayā 
		  		 | 
	  			
					
					ब्राह्मणिरूपाभ्याम्
					brāhmaṇirūpābhyām 
		  		 | 
	  			
					
					ब्राह्मणिरूपाभिः
					brāhmaṇirūpābhiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					ब्राह्मणिरूपायै
					brāhmaṇirūpāyai 
		  		 | 
	  			
					
					ब्राह्मणिरूपाभ्याम्
					brāhmaṇirūpābhyām 
		  		 | 
	  			
					
					ब्राह्मणिरूपाभ्यः
					brāhmaṇirūpābhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					ब्राह्मणिरूपायाः
					brāhmaṇirūpāyāḥ 
		  		 | 
	  			
					
					ब्राह्मणिरूपाभ्याम्
					brāhmaṇirūpābhyām 
		  		 | 
	  			
					
					ब्राह्मणिरूपाभ्यः
					brāhmaṇirūpābhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					ब्राह्मणिरूपायाः
					brāhmaṇirūpāyāḥ 
		  		 | 
	  			
					
					ब्राह्मणिरूपयोः
					brāhmaṇirūpayoḥ 
		  		 | 
	  			
					
					ब्राह्मणिरूपाणाम्
					brāhmaṇirūpāṇām 
		  		 | 
	        
          | Locative | 
      			
					
					ब्राह्मणिरूपायाम्
					brāhmaṇirūpāyām 
		  		 | 
	  			
					
					ब्राह्मणिरूपयोः
					brāhmaṇirūpayoḥ 
		  		 | 
	  			
					
					ब्राह्मणिरूपासु
					brāhmaṇirūpāsu 
		  		 |