| Singular | Dual | Plural |
Nominative |
ब्राह्मण्यः
brāhmaṇyaḥ
|
ब्राह्मण्यौ
brāhmaṇyau
|
ब्राह्मण्याः
brāhmaṇyāḥ
|
Vocative |
ब्राह्मण्य
brāhmaṇya
|
ब्राह्मण्यौ
brāhmaṇyau
|
ब्राह्मण्याः
brāhmaṇyāḥ
|
Accusative |
ब्राह्मण्यम्
brāhmaṇyam
|
ब्राह्मण्यौ
brāhmaṇyau
|
ब्राह्मण्यान्
brāhmaṇyān
|
Instrumental |
ब्राह्मण्येन
brāhmaṇyena
|
ब्राह्मण्याभ्याम्
brāhmaṇyābhyām
|
ब्राह्मण्यैः
brāhmaṇyaiḥ
|
Dative |
ब्राह्मण्याय
brāhmaṇyāya
|
ब्राह्मण्याभ्याम्
brāhmaṇyābhyām
|
ब्राह्मण्येभ्यः
brāhmaṇyebhyaḥ
|
Ablative |
ब्राह्मण्यात्
brāhmaṇyāt
|
ब्राह्मण्याभ्याम्
brāhmaṇyābhyām
|
ब्राह्मण्येभ्यः
brāhmaṇyebhyaḥ
|
Genitive |
ब्राह्मण्यस्य
brāhmaṇyasya
|
ब्राह्मण्ययोः
brāhmaṇyayoḥ
|
ब्राह्मण्यानाम्
brāhmaṇyānām
|
Locative |
ब्राह्मण्ये
brāhmaṇye
|
ब्राह्मण्ययोः
brāhmaṇyayoḥ
|
ब्राह्मण्येषु
brāhmaṇyeṣu
|