Sanskrit tools

Sanskrit declension


Declension of ब्राह्मण्य brāhmaṇya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्राह्मण्यः brāhmaṇyaḥ
ब्राह्मण्यौ brāhmaṇyau
ब्राह्मण्याः brāhmaṇyāḥ
Vocative ब्राह्मण्य brāhmaṇya
ब्राह्मण्यौ brāhmaṇyau
ब्राह्मण्याः brāhmaṇyāḥ
Accusative ब्राह्मण्यम् brāhmaṇyam
ब्राह्मण्यौ brāhmaṇyau
ब्राह्मण्यान् brāhmaṇyān
Instrumental ब्राह्मण्येन brāhmaṇyena
ब्राह्मण्याभ्याम् brāhmaṇyābhyām
ब्राह्मण्यैः brāhmaṇyaiḥ
Dative ब्राह्मण्याय brāhmaṇyāya
ब्राह्मण्याभ्याम् brāhmaṇyābhyām
ब्राह्मण्येभ्यः brāhmaṇyebhyaḥ
Ablative ब्राह्मण्यात् brāhmaṇyāt
ब्राह्मण्याभ्याम् brāhmaṇyābhyām
ब्राह्मण्येभ्यः brāhmaṇyebhyaḥ
Genitive ब्राह्मण्यस्य brāhmaṇyasya
ब्राह्मण्ययोः brāhmaṇyayoḥ
ब्राह्मण्यानाम् brāhmaṇyānām
Locative ब्राह्मण्ये brāhmaṇye
ब्राह्मण्ययोः brāhmaṇyayoḥ
ब्राह्मण्येषु brāhmaṇyeṣu