| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					ब्राह्मण्यम्
					brāhmaṇyam 
		  		 | 
	  			
					
					ब्राह्मण्ये
					brāhmaṇye 
		  		 | 
	  			
					
					ब्राह्मण्यानि
					brāhmaṇyāni 
		  		 | 
	        
          | Vocative | 
      			
					
					ब्राह्मण्य
					brāhmaṇya 
		  		 | 
	  			
					
					ब्राह्मण्ये
					brāhmaṇye 
		  		 | 
	  			
					
					ब्राह्मण्यानि
					brāhmaṇyāni 
		  		 | 
	        
          | Accusative | 
      			
					
					ब्राह्मण्यम्
					brāhmaṇyam 
		  		 | 
	  			
					
					ब्राह्मण्ये
					brāhmaṇye 
		  		 | 
	  			
					
					ब्राह्मण्यानि
					brāhmaṇyāni 
		  		 | 
	        
          | Instrumental | 
      			
					
					ब्राह्मण्येन
					brāhmaṇyena 
		  		 | 
	  			
					
					ब्राह्मण्याभ्याम्
					brāhmaṇyābhyām 
		  		 | 
	  			
					
					ब्राह्मण्यैः
					brāhmaṇyaiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					ब्राह्मण्याय
					brāhmaṇyāya 
		  		 | 
	  			
					
					ब्राह्मण्याभ्याम्
					brāhmaṇyābhyām 
		  		 | 
	  			
					
					ब्राह्मण्येभ्यः
					brāhmaṇyebhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					ब्राह्मण्यात्
					brāhmaṇyāt 
		  		 | 
	  			
					
					ब्राह्मण्याभ्याम्
					brāhmaṇyābhyām 
		  		 | 
	  			
					
					ब्राह्मण्येभ्यः
					brāhmaṇyebhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					ब्राह्मण्यस्य
					brāhmaṇyasya 
		  		 | 
	  			
					
					ब्राह्मण्ययोः
					brāhmaṇyayoḥ 
		  		 | 
	  			
					
					ब्राह्मण्यानाम्
					brāhmaṇyānām 
		  		 | 
	        
          | Locative | 
      			
					
					ब्राह्मण्ये
					brāhmaṇye 
		  		 | 
	  			
					
					ब्राह्मण्ययोः
					brāhmaṇyayoḥ 
		  		 | 
	  			
					
					ब्राह्मण्येषु
					brāhmaṇyeṣu 
		  		 |