Singular | Dual | Plural | |
Nominative |
ब्राह्मिः
brāhmiḥ |
ब्राह्मी
brāhmī |
ब्राह्मयः
brāhmayaḥ |
Vocative |
ब्राह्मे
brāhme |
ब्राह्मी
brāhmī |
ब्राह्मयः
brāhmayaḥ |
Accusative |
ब्राह्मिम्
brāhmim |
ब्राह्मी
brāhmī |
ब्राह्मीन्
brāhmīn |
Instrumental |
ब्राह्मिणा
brāhmiṇā |
ब्राह्मिभ्याम्
brāhmibhyām |
ब्राह्मिभिः
brāhmibhiḥ |
Dative |
ब्राह्मये
brāhmaye |
ब्राह्मिभ्याम्
brāhmibhyām |
ब्राह्मिभ्यः
brāhmibhyaḥ |
Ablative |
ब्राह्मेः
brāhmeḥ |
ब्राह्मिभ्याम्
brāhmibhyām |
ब्राह्मिभ्यः
brāhmibhyaḥ |
Genitive |
ब्राह्मेः
brāhmeḥ |
ब्राह्म्योः
brāhmyoḥ |
ब्राह्मीणाम्
brāhmīṇām |
Locative |
ब्राह्मौ
brāhmau |
ब्राह्म्योः
brāhmyoḥ |
ब्राह्मिषु
brāhmiṣu |