Singular | Dual | Plural | |
Nominative |
ब्राह्मि
brāhmi |
ब्राह्मिणी
brāhmiṇī |
ब्राह्मीणि
brāhmīṇi |
Vocative |
ब्राह्मे
brāhme ब्राह्मि brāhmi |
ब्राह्मिणी
brāhmiṇī |
ब्राह्मीणि
brāhmīṇi |
Accusative |
ब्राह्मि
brāhmi |
ब्राह्मिणी
brāhmiṇī |
ब्राह्मीणि
brāhmīṇi |
Instrumental |
ब्राह्मिणा
brāhmiṇā |
ब्राह्मिभ्याम्
brāhmibhyām |
ब्राह्मिभिः
brāhmibhiḥ |
Dative |
ब्राह्मिणे
brāhmiṇe |
ब्राह्मिभ्याम्
brāhmibhyām |
ब्राह्मिभ्यः
brāhmibhyaḥ |
Ablative |
ब्राह्मिणः
brāhmiṇaḥ |
ब्राह्मिभ्याम्
brāhmibhyām |
ब्राह्मिभ्यः
brāhmibhyaḥ |
Genitive |
ब्राह्मिणः
brāhmiṇaḥ |
ब्राह्मिणोः
brāhmiṇoḥ |
ब्राह्मीणाम्
brāhmīṇām |
Locative |
ब्राह्मिणि
brāhmiṇi |
ब्राह्मिणोः
brāhmiṇoḥ |
ब्राह्मिषु
brāhmiṣu |