| Singular | Dual | Plural | |
| Nominative |
ब्राह्मि
brāhmi |
ब्राह्मिणी
brāhmiṇī |
ब्राह्मीणि
brāhmīṇi |
| Vocative |
ब्राह्मे
brāhme ब्राह्मि brāhmi |
ब्राह्मिणी
brāhmiṇī |
ब्राह्मीणि
brāhmīṇi |
| Accusative |
ब्राह्मि
brāhmi |
ब्राह्मिणी
brāhmiṇī |
ब्राह्मीणि
brāhmīṇi |
| Instrumental |
ब्राह्मिणा
brāhmiṇā |
ब्राह्मिभ्याम्
brāhmibhyām |
ब्राह्मिभिः
brāhmibhiḥ |
| Dative |
ब्राह्मिणे
brāhmiṇe |
ब्राह्मिभ्याम्
brāhmibhyām |
ब्राह्मिभ्यः
brāhmibhyaḥ |
| Ablative |
ब्राह्मिणः
brāhmiṇaḥ |
ब्राह्मिभ्याम्
brāhmibhyām |
ब्राह्मिभ्यः
brāhmibhyaḥ |
| Genitive |
ब्राह्मिणः
brāhmiṇaḥ |
ब्राह्मिणोः
brāhmiṇoḥ |
ब्राह्मीणाम्
brāhmīṇām |
| Locative |
ब्राह्मिणि
brāhmiṇi |
ब्राह्मिणोः
brāhmiṇoḥ |
ब्राह्मिषु
brāhmiṣu |