| Singular | Dual | Plural |
Nominative |
ब्राह्मीकुन्दम्
brāhmīkundam
|
ब्राह्मीकुन्दे
brāhmīkunde
|
ब्राह्मीकुन्दानि
brāhmīkundāni
|
Vocative |
ब्राह्मीकुन्द
brāhmīkunda
|
ब्राह्मीकुन्दे
brāhmīkunde
|
ब्राह्मीकुन्दानि
brāhmīkundāni
|
Accusative |
ब्राह्मीकुन्दम्
brāhmīkundam
|
ब्राह्मीकुन्दे
brāhmīkunde
|
ब्राह्मीकुन्दानि
brāhmīkundāni
|
Instrumental |
ब्राह्मीकुन्देन
brāhmīkundena
|
ब्राह्मीकुन्दाभ्याम्
brāhmīkundābhyām
|
ब्राह्मीकुन्दैः
brāhmīkundaiḥ
|
Dative |
ब्राह्मीकुन्दाय
brāhmīkundāya
|
ब्राह्मीकुन्दाभ्याम्
brāhmīkundābhyām
|
ब्राह्मीकुन्देभ्यः
brāhmīkundebhyaḥ
|
Ablative |
ब्राह्मीकुन्दात्
brāhmīkundāt
|
ब्राह्मीकुन्दाभ्याम्
brāhmīkundābhyām
|
ब्राह्मीकुन्देभ्यः
brāhmīkundebhyaḥ
|
Genitive |
ब्राह्मीकुन्दस्य
brāhmīkundasya
|
ब्राह्मीकुन्दयोः
brāhmīkundayoḥ
|
ब्राह्मीकुन्दानाम्
brāhmīkundānām
|
Locative |
ब्राह्मीकुन्दे
brāhmīkunde
|
ब्राह्मीकुन्दयोः
brāhmīkundayoḥ
|
ब्राह्मीकुन्देषु
brāhmīkundeṣu
|