| Singular | Dual | Plural |
Nominative |
ब्राह्म्यः
brāhmyaḥ
|
ब्राह्म्यौ
brāhmyau
|
ब्राह्म्याः
brāhmyāḥ
|
Vocative |
ब्राह्म्य
brāhmya
|
ब्राह्म्यौ
brāhmyau
|
ब्राह्म्याः
brāhmyāḥ
|
Accusative |
ब्राह्म्यम्
brāhmyam
|
ब्राह्म्यौ
brāhmyau
|
ब्राह्म्यान्
brāhmyān
|
Instrumental |
ब्राह्म्येण
brāhmyeṇa
|
ब्राह्म्याभ्याम्
brāhmyābhyām
|
ब्राह्म्यैः
brāhmyaiḥ
|
Dative |
ब्राह्म्याय
brāhmyāya
|
ब्राह्म्याभ्याम्
brāhmyābhyām
|
ब्राह्म्येभ्यः
brāhmyebhyaḥ
|
Ablative |
ब्राह्म्यात्
brāhmyāt
|
ब्राह्म्याभ्याम्
brāhmyābhyām
|
ब्राह्म्येभ्यः
brāhmyebhyaḥ
|
Genitive |
ब्राह्म्यस्य
brāhmyasya
|
ब्राह्म्ययोः
brāhmyayoḥ
|
ब्राह्म्याणाम्
brāhmyāṇām
|
Locative |
ब्राह्म्ये
brāhmye
|
ब्राह्म्ययोः
brāhmyayoḥ
|
ब्राह्म्येषु
brāhmyeṣu
|