| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					ब्राह्म्यम्
					brāhmyam 
		  		 | 
	  			
					
					ब्राह्म्ये
					brāhmye 
		  		 | 
	  			
					
					ब्राह्म्याणि
					brāhmyāṇi 
		  		 | 
	        
          | Vocative | 
      			
					
					ब्राह्म्य
					brāhmya 
		  		 | 
	  			
					
					ब्राह्म्ये
					brāhmye 
		  		 | 
	  			
					
					ब्राह्म्याणि
					brāhmyāṇi 
		  		 | 
	        
          | Accusative | 
      			
					
					ब्राह्म्यम्
					brāhmyam 
		  		 | 
	  			
					
					ब्राह्म्ये
					brāhmye 
		  		 | 
	  			
					
					ब्राह्म्याणि
					brāhmyāṇi 
		  		 | 
	        
          | Instrumental | 
      			
					
					ब्राह्म्येण
					brāhmyeṇa 
		  		 | 
	  			
					
					ब्राह्म्याभ्याम्
					brāhmyābhyām 
		  		 | 
	  			
					
					ब्राह्म्यैः
					brāhmyaiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					ब्राह्म्याय
					brāhmyāya 
		  		 | 
	  			
					
					ब्राह्म्याभ्याम्
					brāhmyābhyām 
		  		 | 
	  			
					
					ब्राह्म्येभ्यः
					brāhmyebhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					ब्राह्म्यात्
					brāhmyāt 
		  		 | 
	  			
					
					ब्राह्म्याभ्याम्
					brāhmyābhyām 
		  		 | 
	  			
					
					ब्राह्म्येभ्यः
					brāhmyebhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					ब्राह्म्यस्य
					brāhmyasya 
		  		 | 
	  			
					
					ब्राह्म्ययोः
					brāhmyayoḥ 
		  		 | 
	  			
					
					ब्राह्म्याणाम्
					brāhmyāṇām 
		  		 | 
	        
          | Locative | 
      			
					
					ब्राह्म्ये
					brāhmye 
		  		 | 
	  			
					
					ब्राह्म्ययोः
					brāhmyayoḥ 
		  		 | 
	  			
					
					ब्राह्म्येषु
					brāhmyeṣu 
		  		 |