Singular | Dual | Plural | |
Nominative |
ब्रुवा
bruvā |
ब्रुवे
bruve |
ब्रुवाः
bruvāḥ |
Vocative |
ब्रुवे
bruve |
ब्रुवे
bruve |
ब्रुवाः
bruvāḥ |
Accusative |
ब्रुवाम्
bruvām |
ब्रुवे
bruve |
ब्रुवाः
bruvāḥ |
Instrumental |
ब्रुवया
bruvayā |
ब्रुवाभ्याम्
bruvābhyām |
ब्रुवाभिः
bruvābhiḥ |
Dative |
ब्रुवायै
bruvāyai |
ब्रुवाभ्याम्
bruvābhyām |
ब्रुवाभ्यः
bruvābhyaḥ |
Ablative |
ब्रुवायाः
bruvāyāḥ |
ब्रुवाभ्याम्
bruvābhyām |
ब्रुवाभ्यः
bruvābhyaḥ |
Genitive |
ब्रुवायाः
bruvāyāḥ |
ब्रुवयोः
bruvayoḥ |
ब्रुवाणाम्
bruvāṇām |
Locative |
ब्रुवायाम्
bruvāyām |
ब्रुवयोः
bruvayoḥ |
ब्रुवासु
bruvāsu |