Singular | Dual | Plural | |
Nominative |
भकारः
bhakāraḥ |
भकारौ
bhakārau |
भकाराः
bhakārāḥ |
Vocative |
भकार
bhakāra |
भकारौ
bhakārau |
भकाराः
bhakārāḥ |
Accusative |
भकारम्
bhakāram |
भकारौ
bhakārau |
भकारान्
bhakārān |
Instrumental |
भकारेण
bhakāreṇa |
भकाराभ्याम्
bhakārābhyām |
भकारैः
bhakāraiḥ |
Dative |
भकाराय
bhakārāya |
भकाराभ्याम्
bhakārābhyām |
भकारेभ्यः
bhakārebhyaḥ |
Ablative |
भकारात्
bhakārāt |
भकाराभ्याम्
bhakārābhyām |
भकारेभ्यः
bhakārebhyaḥ |
Genitive |
भकारस्य
bhakārasya |
भकारयोः
bhakārayoḥ |
भकाराणाम्
bhakārāṇām |
Locative |
भकारे
bhakāre |
भकारयोः
bhakārayoḥ |
भकारेषु
bhakāreṣu |