| Singular | Dual | Plural | |
| Nominative | 
					
					भकारः
					bhakāraḥ | 
	  			
					
					भकारौ
					bhakārau | 
	  			
					
					भकाराः
					bhakārāḥ | 
	        
| Vocative | 
					
					भकार
					bhakāra | 
	  			
					
					भकारौ
					bhakārau | 
	  			
					
					भकाराः
					bhakārāḥ | 
	        
| Accusative | 
					
					भकारम्
					bhakāram | 
	  			
					
					भकारौ
					bhakārau | 
	  			
					
					भकारान्
					bhakārān | 
	        
| Instrumental | 
					
					भकारेण
					bhakāreṇa | 
	  			
					
					भकाराभ्याम्
					bhakārābhyām | 
	  			
					
					भकारैः
					bhakāraiḥ | 
	        
| Dative | 
					
					भकाराय
					bhakārāya | 
	  			
					
					भकाराभ्याम्
					bhakārābhyām | 
	  			
					
					भकारेभ्यः
					bhakārebhyaḥ | 
	        
| Ablative | 
					
					भकारात्
					bhakārāt | 
	  			
					
					भकाराभ्याम्
					bhakārābhyām | 
	  			
					
					भकारेभ्यः
					bhakārebhyaḥ | 
	        
| Genitive | 
					
					भकारस्य
					bhakārasya | 
	  			
					
					भकारयोः
					bhakārayoḥ | 
	  			
					
					भकाराणाम्
					bhakārāṇām | 
	        
| Locative | 
					
					भकारे
					bhakāre | 
	  			
					
					भकारयोः
					bhakārayoḥ | 
	  			
					
					भकारेषु
					bhakāreṣu |