| Singular | Dual | Plural | |
| Nominative |
भा
bhā |
भे
bhe |
भाः
bhāḥ |
| Vocative |
भे
bhe |
भे
bhe |
भाः
bhāḥ |
| Accusative |
भाम्
bhām |
भे
bhe |
भाः
bhāḥ |
| Instrumental |
भया
bhayā |
भाभ्याम्
bhābhyām |
भाभिः
bhābhiḥ |
| Dative |
भायै
bhāyai |
भाभ्याम्
bhābhyām |
भाभ्यः
bhābhyaḥ |
| Ablative |
भायाः
bhāyāḥ |
भाभ्याम्
bhābhyām |
भाभ्यः
bhābhyaḥ |
| Genitive |
भायाः
bhāyāḥ |
भयोः
bhayoḥ |
भानाम्
bhānām |
| Locative |
भायाम्
bhāyām |
भयोः
bhayoḥ |
भासु
bhāsu |