Sanskrit tools

Sanskrit declension


Declension of भमण्डल bhamaṇḍala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भमण्डलम् bhamaṇḍalam
भमण्डले bhamaṇḍale
भमण्डलानि bhamaṇḍalāni
Vocative भमण्डल bhamaṇḍala
भमण्डले bhamaṇḍale
भमण्डलानि bhamaṇḍalāni
Accusative भमण्डलम् bhamaṇḍalam
भमण्डले bhamaṇḍale
भमण्डलानि bhamaṇḍalāni
Instrumental भमण्डलेन bhamaṇḍalena
भमण्डलाभ्याम् bhamaṇḍalābhyām
भमण्डलैः bhamaṇḍalaiḥ
Dative भमण्डलाय bhamaṇḍalāya
भमण्डलाभ्याम् bhamaṇḍalābhyām
भमण्डलेभ्यः bhamaṇḍalebhyaḥ
Ablative भमण्डलात् bhamaṇḍalāt
भमण्डलाभ्याम् bhamaṇḍalābhyām
भमण्डलेभ्यः bhamaṇḍalebhyaḥ
Genitive भमण्डलस्य bhamaṇḍalasya
भमण्डलयोः bhamaṇḍalayoḥ
भमण्डलानाम् bhamaṇḍalānām
Locative भमण्डले bhamaṇḍale
भमण्डलयोः bhamaṇḍalayoḥ
भमण्डलेषु bhamaṇḍaleṣu