Singular | Dual | Plural | |
Nominative |
भयुक्
bhayuk |
भयुजौ
bhayujau |
भयुजः
bhayujaḥ |
Vocative |
भयुक्
bhayuk |
भयुजौ
bhayujau |
भयुजः
bhayujaḥ |
Accusative |
भयुजम्
bhayujam |
भयुजौ
bhayujau |
भयुजः
bhayujaḥ |
Instrumental |
भयुजा
bhayujā |
भयुग्भ्याम्
bhayugbhyām |
भयुग्भिः
bhayugbhiḥ |
Dative |
भयुजे
bhayuje |
भयुग्भ्याम्
bhayugbhyām |
भयुग्भ्यः
bhayugbhyaḥ |
Ablative |
भयुजः
bhayujaḥ |
भयुग्भ्याम्
bhayugbhyām |
भयुग्भ्यः
bhayugbhyaḥ |
Genitive |
भयुजः
bhayujaḥ |
भयुजोः
bhayujoḥ |
भयुजाम्
bhayujām |
Locative |
भयुजि
bhayuji |
भयुजोः
bhayujoḥ |
भयुक्षु
bhayukṣu |