| Singular | Dual | Plural | |
| Nominative |
भेनः
bhenaḥ |
भेनौ
bhenau |
भेनाः
bhenāḥ |
| Vocative |
भेन
bhena |
भेनौ
bhenau |
भेनाः
bhenāḥ |
| Accusative |
भेनम्
bhenam |
भेनौ
bhenau |
भेनान्
bhenān |
| Instrumental |
भेनेन
bhenena |
भेनाभ्याम्
bhenābhyām |
भेनैः
bhenaiḥ |
| Dative |
भेनाय
bhenāya |
भेनाभ्याम्
bhenābhyām |
भेनेभ्यः
bhenebhyaḥ |
| Ablative |
भेनात्
bhenāt |
भेनाभ्याम्
bhenābhyām |
भेनेभ्यः
bhenebhyaḥ |
| Genitive |
भेनस्य
bhenasya |
भेनयोः
bhenayoḥ |
भेनानाम्
bhenānām |
| Locative |
भेने
bhene |
भेनयोः
bhenayoḥ |
भेनेषु
bheneṣu |