| Singular | Dual | Plural | |
| Nominative | 
					
					भेनः
					bhenaḥ | 
	  			
					
					भेनौ
					bhenau | 
	  			
					
					भेनाः
					bhenāḥ | 
	        
| Vocative | 
					
					भेन
					bhena | 
	  			
					
					भेनौ
					bhenau | 
	  			
					
					भेनाः
					bhenāḥ | 
	        
| Accusative | 
					
					भेनम्
					bhenam | 
	  			
					
					भेनौ
					bhenau | 
	  			
					
					भेनान्
					bhenān | 
	        
| Instrumental | 
					
					भेनेन
					bhenena | 
	  			
					
					भेनाभ्याम्
					bhenābhyām | 
	  			
					
					भेनैः
					bhenaiḥ | 
	        
| Dative | 
					
					भेनाय
					bhenāya | 
	  			
					
					भेनाभ्याम्
					bhenābhyām | 
	  			
					
					भेनेभ्यः
					bhenebhyaḥ | 
	        
| Ablative | 
					
					भेनात्
					bhenāt | 
	  			
					
					भेनाभ्याम्
					bhenābhyām | 
	  			
					
					भेनेभ्यः
					bhenebhyaḥ | 
	        
| Genitive | 
					
					भेनस्य
					bhenasya | 
	  			
					
					भेनयोः
					bhenayoḥ | 
	  			
					
					भेनानाम्
					bhenānām | 
	        
| Locative | 
					
					भेने
					bhene | 
	  			
					
					भेनयोः
					bhenayoḥ | 
	  			
					
					भेनेषु
					bheneṣu |