Sanskrit tools

Sanskrit declension


Declension of भक्षंकृत bhakṣaṁkṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्षंकृतः bhakṣaṁkṛtaḥ
भक्षंकृतौ bhakṣaṁkṛtau
भक्षंकृताः bhakṣaṁkṛtāḥ
Vocative भक्षंकृत bhakṣaṁkṛta
भक्षंकृतौ bhakṣaṁkṛtau
भक्षंकृताः bhakṣaṁkṛtāḥ
Accusative भक्षंकृतम् bhakṣaṁkṛtam
भक्षंकृतौ bhakṣaṁkṛtau
भक्षंकृतान् bhakṣaṁkṛtān
Instrumental भक्षंकृतेन bhakṣaṁkṛtena
भक्षंकृताभ्याम् bhakṣaṁkṛtābhyām
भक्षंकृतैः bhakṣaṁkṛtaiḥ
Dative भक्षंकृताय bhakṣaṁkṛtāya
भक्षंकृताभ्याम् bhakṣaṁkṛtābhyām
भक्षंकृतेभ्यः bhakṣaṁkṛtebhyaḥ
Ablative भक्षंकृतात् bhakṣaṁkṛtāt
भक्षंकृताभ्याम् bhakṣaṁkṛtābhyām
भक्षंकृतेभ्यः bhakṣaṁkṛtebhyaḥ
Genitive भक्षंकृतस्य bhakṣaṁkṛtasya
भक्षंकृतयोः bhakṣaṁkṛtayoḥ
भक्षंकृतानाम् bhakṣaṁkṛtānām
Locative भक्षंकृते bhakṣaṁkṛte
भक्षंकृतयोः bhakṣaṁkṛtayoḥ
भक्षंकृतेषु bhakṣaṁkṛteṣu