Singular | Dual | Plural | |
Nominative |
भक्षकः
bhakṣakaḥ |
भक्षकौ
bhakṣakau |
भक्षकाः
bhakṣakāḥ |
Vocative |
भक्षक
bhakṣaka |
भक्षकौ
bhakṣakau |
भक्षकाः
bhakṣakāḥ |
Accusative |
भक्षकम्
bhakṣakam |
भक्षकौ
bhakṣakau |
भक्षकान्
bhakṣakān |
Instrumental |
भक्षकेण
bhakṣakeṇa |
भक्षकाभ्याम्
bhakṣakābhyām |
भक्षकैः
bhakṣakaiḥ |
Dative |
भक्षकाय
bhakṣakāya |
भक्षकाभ्याम्
bhakṣakābhyām |
भक्षकेभ्यः
bhakṣakebhyaḥ |
Ablative |
भक्षकात्
bhakṣakāt |
भक्षकाभ्याम्
bhakṣakābhyām |
भक्षकेभ्यः
bhakṣakebhyaḥ |
Genitive |
भक्षकस्य
bhakṣakasya |
भक्षकयोः
bhakṣakayoḥ |
भक्षकाणाम्
bhakṣakāṇām |
Locative |
भक्षके
bhakṣake |
भक्षकयोः
bhakṣakayoḥ |
भक्षकेषु
bhakṣakeṣu |