Sanskrit tools

Sanskrit declension


Declension of भक्षक bhakṣaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्षकः bhakṣakaḥ
भक्षकौ bhakṣakau
भक्षकाः bhakṣakāḥ
Vocative भक्षक bhakṣaka
भक्षकौ bhakṣakau
भक्षकाः bhakṣakāḥ
Accusative भक्षकम् bhakṣakam
भक्षकौ bhakṣakau
भक्षकान् bhakṣakān
Instrumental भक्षकेण bhakṣakeṇa
भक्षकाभ्याम् bhakṣakābhyām
भक्षकैः bhakṣakaiḥ
Dative भक्षकाय bhakṣakāya
भक्षकाभ्याम् bhakṣakābhyām
भक्षकेभ्यः bhakṣakebhyaḥ
Ablative भक्षकात् bhakṣakāt
भक्षकाभ्याम् bhakṣakābhyām
भक्षकेभ्यः bhakṣakebhyaḥ
Genitive भक्षकस्य bhakṣakasya
भक्षकयोः bhakṣakayoḥ
भक्षकाणाम् bhakṣakāṇām
Locative भक्षके bhakṣake
भक्षकयोः bhakṣakayoḥ
भक्षकेषु bhakṣakeṣu