| Singular | Dual | Plural | |
| Nominative | 
					
					भक्षणः
					bhakṣaṇaḥ | 
	  			
					
					भक्षणौ
					bhakṣaṇau | 
	  			
					
					भक्षणाः
					bhakṣaṇāḥ | 
	        
| Vocative | 
					
					भक्षण
					bhakṣaṇa | 
	  			
					
					भक्षणौ
					bhakṣaṇau | 
	  			
					
					भक्षणाः
					bhakṣaṇāḥ | 
	        
| Accusative | 
					
					भक्षणम्
					bhakṣaṇam | 
	  			
					
					भक्षणौ
					bhakṣaṇau | 
	  			
					
					भक्षणान्
					bhakṣaṇān | 
	        
| Instrumental | 
					
					भक्षणेन
					bhakṣaṇena | 
	  			
					
					भक्षणाभ्याम्
					bhakṣaṇābhyām | 
	  			
					
					भक्षणैः
					bhakṣaṇaiḥ | 
	        
| Dative | 
					
					भक्षणाय
					bhakṣaṇāya | 
	  			
					
					भक्षणाभ्याम्
					bhakṣaṇābhyām | 
	  			
					
					भक्षणेभ्यः
					bhakṣaṇebhyaḥ | 
	        
| Ablative | 
					
					भक्षणात्
					bhakṣaṇāt | 
	  			
					
					भक्षणाभ्याम्
					bhakṣaṇābhyām | 
	  			
					
					भक्षणेभ्यः
					bhakṣaṇebhyaḥ | 
	        
| Genitive | 
					
					भक्षणस्य
					bhakṣaṇasya | 
	  			
					
					भक्षणयोः
					bhakṣaṇayoḥ | 
	  			
					
					भक्षणानाम्
					bhakṣaṇānām | 
	        
| Locative | 
					
					भक्षणे
					bhakṣaṇe | 
	  			
					
					भक्षणयोः
					bhakṣaṇayoḥ | 
	  			
					
					भक्षणेषु
					bhakṣaṇeṣu |