Singular | Dual | Plural | |
Nominative |
भक्षणः
bhakṣaṇaḥ |
भक्षणौ
bhakṣaṇau |
भक्षणाः
bhakṣaṇāḥ |
Vocative |
भक्षण
bhakṣaṇa |
भक्षणौ
bhakṣaṇau |
भक्षणाः
bhakṣaṇāḥ |
Accusative |
भक्षणम्
bhakṣaṇam |
भक्षणौ
bhakṣaṇau |
भक्षणान्
bhakṣaṇān |
Instrumental |
भक्षणेन
bhakṣaṇena |
भक्षणाभ्याम्
bhakṣaṇābhyām |
भक्षणैः
bhakṣaṇaiḥ |
Dative |
भक्षणाय
bhakṣaṇāya |
भक्षणाभ्याम्
bhakṣaṇābhyām |
भक्षणेभ्यः
bhakṣaṇebhyaḥ |
Ablative |
भक्षणात्
bhakṣaṇāt |
भक्षणाभ्याम्
bhakṣaṇābhyām |
भक्षणेभ्यः
bhakṣaṇebhyaḥ |
Genitive |
भक्षणस्य
bhakṣaṇasya |
भक्षणयोः
bhakṣaṇayoḥ |
भक्षणानाम्
bhakṣaṇānām |
Locative |
भक्षणे
bhakṣaṇe |
भक्षणयोः
bhakṣaṇayoḥ |
भक्षणेषु
bhakṣaṇeṣu |