Sanskrit tools

Sanskrit declension


Declension of भक्षणीय bhakṣaṇīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्षणीयम् bhakṣaṇīyam
भक्षणीये bhakṣaṇīye
भक्षणीयानि bhakṣaṇīyāni
Vocative भक्षणीय bhakṣaṇīya
भक्षणीये bhakṣaṇīye
भक्षणीयानि bhakṣaṇīyāni
Accusative भक्षणीयम् bhakṣaṇīyam
भक्षणीये bhakṣaṇīye
भक्षणीयानि bhakṣaṇīyāni
Instrumental भक्षणीयेन bhakṣaṇīyena
भक्षणीयाभ्याम् bhakṣaṇīyābhyām
भक्षणीयैः bhakṣaṇīyaiḥ
Dative भक्षणीयाय bhakṣaṇīyāya
भक्षणीयाभ्याम् bhakṣaṇīyābhyām
भक्षणीयेभ्यः bhakṣaṇīyebhyaḥ
Ablative भक्षणीयात् bhakṣaṇīyāt
भक्षणीयाभ्याम् bhakṣaṇīyābhyām
भक्षणीयेभ्यः bhakṣaṇīyebhyaḥ
Genitive भक्षणीयस्य bhakṣaṇīyasya
भक्षणीययोः bhakṣaṇīyayoḥ
भक्षणीयानाम् bhakṣaṇīyānām
Locative भक्षणीये bhakṣaṇīye
भक्षणीययोः bhakṣaṇīyayoḥ
भक्षणीयेषु bhakṣaṇīyeṣu