Sanskrit tools

Sanskrit declension


Declension of भक्षयितव्य bhakṣayitavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्षयितव्यः bhakṣayitavyaḥ
भक्षयितव्यौ bhakṣayitavyau
भक्षयितव्याः bhakṣayitavyāḥ
Vocative भक्षयितव्य bhakṣayitavya
भक्षयितव्यौ bhakṣayitavyau
भक्षयितव्याः bhakṣayitavyāḥ
Accusative भक्षयितव्यम् bhakṣayitavyam
भक्षयितव्यौ bhakṣayitavyau
भक्षयितव्यान् bhakṣayitavyān
Instrumental भक्षयितव्येन bhakṣayitavyena
भक्षयितव्याभ्याम् bhakṣayitavyābhyām
भक्षयितव्यैः bhakṣayitavyaiḥ
Dative भक्षयितव्याय bhakṣayitavyāya
भक्षयितव्याभ्याम् bhakṣayitavyābhyām
भक्षयितव्येभ्यः bhakṣayitavyebhyaḥ
Ablative भक्षयितव्यात् bhakṣayitavyāt
भक्षयितव्याभ्याम् bhakṣayitavyābhyām
भक्षयितव्येभ्यः bhakṣayitavyebhyaḥ
Genitive भक्षयितव्यस्य bhakṣayitavyasya
भक्षयितव्ययोः bhakṣayitavyayoḥ
भक्षयितव्यानाम् bhakṣayitavyānām
Locative भक्षयितव्ये bhakṣayitavye
भक्षयितव्ययोः bhakṣayitavyayoḥ
भक्षयितव्येषु bhakṣayitavyeṣu