| Singular | Dual | Plural |
Nominative |
भक्षयितव्यः
bhakṣayitavyaḥ
|
भक्षयितव्यौ
bhakṣayitavyau
|
भक्षयितव्याः
bhakṣayitavyāḥ
|
Vocative |
भक्षयितव्य
bhakṣayitavya
|
भक्षयितव्यौ
bhakṣayitavyau
|
भक्षयितव्याः
bhakṣayitavyāḥ
|
Accusative |
भक्षयितव्यम्
bhakṣayitavyam
|
भक्षयितव्यौ
bhakṣayitavyau
|
भक्षयितव्यान्
bhakṣayitavyān
|
Instrumental |
भक्षयितव्येन
bhakṣayitavyena
|
भक्षयितव्याभ्याम्
bhakṣayitavyābhyām
|
भक्षयितव्यैः
bhakṣayitavyaiḥ
|
Dative |
भक्षयितव्याय
bhakṣayitavyāya
|
भक्षयितव्याभ्याम्
bhakṣayitavyābhyām
|
भक्षयितव्येभ्यः
bhakṣayitavyebhyaḥ
|
Ablative |
भक्षयितव्यात्
bhakṣayitavyāt
|
भक्षयितव्याभ्याम्
bhakṣayitavyābhyām
|
भक्षयितव्येभ्यः
bhakṣayitavyebhyaḥ
|
Genitive |
भक्षयितव्यस्य
bhakṣayitavyasya
|
भक्षयितव्ययोः
bhakṣayitavyayoḥ
|
भक्षयितव्यानाम्
bhakṣayitavyānām
|
Locative |
भक्षयितव्ये
bhakṣayitavye
|
भक्षयितव्ययोः
bhakṣayitavyayoḥ
|
भक्षयितव्येषु
bhakṣayitavyeṣu
|