| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					भक्षयितव्यः
					bhakṣayitavyaḥ 
		  		 | 
	  			
					
					भक्षयितव्यौ
					bhakṣayitavyau 
		  		 | 
	  			
					
					भक्षयितव्याः
					bhakṣayitavyāḥ 
		  		 | 
	        
          | Vocative | 
      			
					
					भक्षयितव्य
					bhakṣayitavya 
		  		 | 
	  			
					
					भक्षयितव्यौ
					bhakṣayitavyau 
		  		 | 
	  			
					
					भक्षयितव्याः
					bhakṣayitavyāḥ 
		  		 | 
	        
          | Accusative | 
      			
					
					भक्षयितव्यम्
					bhakṣayitavyam 
		  		 | 
	  			
					
					भक्षयितव्यौ
					bhakṣayitavyau 
		  		 | 
	  			
					
					भक्षयितव्यान्
					bhakṣayitavyān 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्षयितव्येन
					bhakṣayitavyena 
		  		 | 
	  			
					
					भक्षयितव्याभ्याम्
					bhakṣayitavyābhyām 
		  		 | 
	  			
					
					भक्षयितव्यैः
					bhakṣayitavyaiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					भक्षयितव्याय
					bhakṣayitavyāya 
		  		 | 
	  			
					
					भक्षयितव्याभ्याम्
					bhakṣayitavyābhyām 
		  		 | 
	  			
					
					भक्षयितव्येभ्यः
					bhakṣayitavyebhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					भक्षयितव्यात्
					bhakṣayitavyāt 
		  		 | 
	  			
					
					भक्षयितव्याभ्याम्
					bhakṣayitavyābhyām 
		  		 | 
	  			
					
					भक्षयितव्येभ्यः
					bhakṣayitavyebhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					भक्षयितव्यस्य
					bhakṣayitavyasya 
		  		 | 
	  			
					
					भक्षयितव्ययोः
					bhakṣayitavyayoḥ 
		  		 | 
	  			
					
					भक्षयितव्यानाम्
					bhakṣayitavyānām 
		  		 | 
	        
          | Locative | 
      			
					
					भक्षयितव्ये
					bhakṣayitavye 
		  		 | 
	  			
					
					भक्षयितव्ययोः
					bhakṣayitavyayoḥ 
		  		 | 
	  			
					
					भक्षयितव्येषु
					bhakṣayitavyeṣu 
		  		 |