Sanskrit tools

Sanskrit declension


Declension of भक्षितृ bhakṣitṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative भक्षिता bhakṣitā
भक्षितारौ bhakṣitārau
भक्षितारः bhakṣitāraḥ
Vocative भक्षितः bhakṣitaḥ
भक्षितारौ bhakṣitārau
भक्षितारः bhakṣitāraḥ
Accusative भक्षितारम् bhakṣitāram
भक्षितारौ bhakṣitārau
भक्षितॄन् bhakṣitṝn
Instrumental भक्षित्रा bhakṣitrā
भक्षितृभ्याम् bhakṣitṛbhyām
भक्षितृभिः bhakṣitṛbhiḥ
Dative भक्षित्रे bhakṣitre
भक्षितृभ्याम् bhakṣitṛbhyām
भक्षितृभ्यः bhakṣitṛbhyaḥ
Ablative भक्षितुः bhakṣituḥ
भक्षितृभ्याम् bhakṣitṛbhyām
भक्षितृभ्यः bhakṣitṛbhyaḥ
Genitive भक्षितुः bhakṣituḥ
भक्षित्रोः bhakṣitroḥ
भक्षितॄणाम् bhakṣitṝṇām
Locative भक्षितरि bhakṣitari
भक्षित्रोः bhakṣitroḥ
भक्षितृषु bhakṣitṛṣu