| Singular | Dual | Plural |
Nominative |
भक्षिता
bhakṣitā
|
भक्षितारौ
bhakṣitārau
|
भक्षितारः
bhakṣitāraḥ
|
Vocative |
भक्षितः
bhakṣitaḥ
|
भक्षितारौ
bhakṣitārau
|
भक्षितारः
bhakṣitāraḥ
|
Accusative |
भक्षितारम्
bhakṣitāram
|
भक्षितारौ
bhakṣitārau
|
भक्षितॄन्
bhakṣitṝn
|
Instrumental |
भक्षित्रा
bhakṣitrā
|
भक्षितृभ्याम्
bhakṣitṛbhyām
|
भक्षितृभिः
bhakṣitṛbhiḥ
|
Dative |
भक्षित्रे
bhakṣitre
|
भक्षितृभ्याम्
bhakṣitṛbhyām
|
भक्षितृभ्यः
bhakṣitṛbhyaḥ
|
Ablative |
भक्षितुः
bhakṣituḥ
|
भक्षितृभ्याम्
bhakṣitṛbhyām
|
भक्षितृभ्यः
bhakṣitṛbhyaḥ
|
Genitive |
भक्षितुः
bhakṣituḥ
|
भक्षित्रोः
bhakṣitroḥ
|
भक्षितॄणाम्
bhakṣitṝṇām
|
Locative |
भक्षितरि
bhakṣitari
|
भक्षित्रोः
bhakṣitroḥ
|
भक्षितृषु
bhakṣitṛṣu
|