| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					भक्षिता
					bhakṣitā 
		  		 | 
	  			
					
					भक्षितारौ
					bhakṣitārau 
		  		 | 
	  			
					
					भक्षितारः
					bhakṣitāraḥ 
		  		 | 
	        
          | Vocative | 
      			
					
					भक्षितः
					bhakṣitaḥ 
		  		 | 
	  			
					
					भक्षितारौ
					bhakṣitārau 
		  		 | 
	  			
					
					भक्षितारः
					bhakṣitāraḥ 
		  		 | 
	        
          | Accusative | 
      			
					
					भक्षितारम्
					bhakṣitāram 
		  		 | 
	  			
					
					भक्षितारौ
					bhakṣitārau 
		  		 | 
	  			
					
					भक्षितॄन्
					bhakṣitṝn 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्षित्रा
					bhakṣitrā 
		  		 | 
	  			
					
					भक्षितृभ्याम्
					bhakṣitṛbhyām 
		  		 | 
	  			
					
					भक्षितृभिः
					bhakṣitṛbhiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					भक्षित्रे
					bhakṣitre 
		  		 | 
	  			
					
					भक्षितृभ्याम्
					bhakṣitṛbhyām 
		  		 | 
	  			
					
					भक्षितृभ्यः
					bhakṣitṛbhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					भक्षितुः
					bhakṣituḥ 
		  		 | 
	  			
					
					भक्षितृभ्याम्
					bhakṣitṛbhyām 
		  		 | 
	  			
					
					भक्षितृभ्यः
					bhakṣitṛbhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					भक्षितुः
					bhakṣituḥ 
		  		 | 
	  			
					
					भक्षित्रोः
					bhakṣitroḥ 
		  		 | 
	  			
					
					भक्षितॄणाम्
					bhakṣitṝṇām 
		  		 | 
	        
          | Locative | 
      			
					
					भक्षितरि
					bhakṣitari 
		  		 | 
	  			
					
					भक्षित्रोः
					bhakṣitroḥ 
		  		 | 
	  			
					
					भक्षितृषु
					bhakṣitṛṣu 
		  		 |