Sanskrit tools

Sanskrit declension


Declension of भक्षिवन् bhakṣivan, f.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative भक्षिवा bhakṣivā
भक्षिवाण्-औ bhakṣivāṇ-au
भक्षिवाणः bhakṣivāṇaḥ
Vocative भक्षिवन् bhakṣivan
भक्षिवाण्-औ bhakṣivāṇ-au
भक्षिवाणः bhakṣivāṇaḥ
Accusative भक्षिवाण्-अम् bhakṣivāṇ-am
भक्षिवाण्-औ bhakṣivāṇ-au
भक्षिव्णः bhakṣivṇaḥ
Instrumental भक्षिव्णा bhakṣivṇā
भक्षिवभ्याम् bhakṣivabhyām
भक्षिवभिः bhakṣivabhiḥ
Dative भक्षिव्णे bhakṣivṇe
भक्षिवभ्याम् bhakṣivabhyām
भक्षिवभ्यः bhakṣivabhyaḥ
Ablative भक्षिव्णः bhakṣivṇaḥ
भक्षिवभ्याम् bhakṣivabhyām
भक्षिवभ्यः bhakṣivabhyaḥ
Genitive भक्षिव्णः bhakṣivṇaḥ
भक्षिव्णोः bhakṣivṇoḥ
भक्षिव्णाम् bhakṣivṇām
Locative भक्षिव्णि bhakṣivṇi
भक्षिवण्-इ bhakṣivaṇ-i
भक्षिव्णोः bhakṣivṇoḥ
भक्षिवसु bhakṣivasu