| Singular | Dual | Plural | |
| Nominative | 
					
					भक्षिवा
					bhakṣivā | 
	  			
					
					भक्षिवाण्-औ
					bhakṣivāṇ-au | 
	  			
					
					भक्षिवाणः
					bhakṣivāṇaḥ | 
	        
| Vocative | 
					
					भक्षिवन्
					bhakṣivan | 
	  			
					
					भक्षिवाण्-औ
					bhakṣivāṇ-au | 
	  			
					
					भक्षिवाणः
					bhakṣivāṇaḥ | 
	        
| Accusative | 
					
					भक्षिवाण्-अम्
					bhakṣivāṇ-am | 
	  			
					
					भक्षिवाण्-औ
					bhakṣivāṇ-au | 
	  			
					
					भक्षिव्णः
					bhakṣivṇaḥ | 
	        
| Instrumental | 
					
					भक्षिव्णा
					bhakṣivṇā | 
	  			
					
					भक्षिवभ्याम्
					bhakṣivabhyām | 
	  			
					
					भक्षिवभिः
					bhakṣivabhiḥ | 
	        
| Dative | 
					
					भक्षिव्णे
					bhakṣivṇe | 
	  			
					
					भक्षिवभ्याम्
					bhakṣivabhyām | 
	  			
					
					भक्षिवभ्यः
					bhakṣivabhyaḥ | 
	        
| Ablative | 
					
					भक्षिव्णः
					bhakṣivṇaḥ | 
	  			
					
					भक्षिवभ्याम्
					bhakṣivabhyām | 
	  			
					
					भक्षिवभ्यः
					bhakṣivabhyaḥ | 
	        
| Genitive | 
					
					भक्षिव्णः
					bhakṣivṇaḥ | 
	  			
					
					भक्षिव्णोः
					bhakṣivṇoḥ | 
	  			
					
					भक्षिव्णाम्
					bhakṣivṇām | 
	        
| Locative | 
					
					भक्षिव्णि
					bhakṣivṇi भक्षिवण्-इ bhakṣivaṇ-i  | 
	  			
					
					भक्षिव्णोः
					bhakṣivṇoḥ | 
	  			
					
					भक्षिवसु
					bhakṣivasu |