Singular | Dual | Plural | |
Nominative |
भक्ष्यम्
bhakṣyam |
भक्ष्ये
bhakṣye |
भक्ष्याणि
bhakṣyāṇi |
Vocative |
भक्ष्य
bhakṣya |
भक्ष्ये
bhakṣye |
भक्ष्याणि
bhakṣyāṇi |
Accusative |
भक्ष्यम्
bhakṣyam |
भक्ष्ये
bhakṣye |
भक्ष्याणि
bhakṣyāṇi |
Instrumental |
भक्ष्येण
bhakṣyeṇa |
भक्ष्याभ्याम्
bhakṣyābhyām |
भक्ष्यैः
bhakṣyaiḥ |
Dative |
भक्ष्याय
bhakṣyāya |
भक्ष्याभ्याम्
bhakṣyābhyām |
भक्ष्येभ्यः
bhakṣyebhyaḥ |
Ablative |
भक्ष्यात्
bhakṣyāt |
भक्ष्याभ्याम्
bhakṣyābhyām |
भक्ष्येभ्यः
bhakṣyebhyaḥ |
Genitive |
भक्ष्यस्य
bhakṣyasya |
भक्ष्ययोः
bhakṣyayoḥ |
भक्ष्याणाम्
bhakṣyāṇām |
Locative |
भक्ष्ये
bhakṣye |
भक्ष्ययोः
bhakṣyayoḥ |
भक्ष्येषु
bhakṣyeṣu |