Sanskrit tools

Sanskrit declension


Declension of भक्ष्य bhakṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्ष्यम् bhakṣyam
भक्ष्ये bhakṣye
भक्ष्याणि bhakṣyāṇi
Vocative भक्ष्य bhakṣya
भक्ष्ये bhakṣye
भक्ष्याणि bhakṣyāṇi
Accusative भक्ष्यम् bhakṣyam
भक्ष्ये bhakṣye
भक्ष्याणि bhakṣyāṇi
Instrumental भक्ष्येण bhakṣyeṇa
भक्ष्याभ्याम् bhakṣyābhyām
भक्ष्यैः bhakṣyaiḥ
Dative भक्ष्याय bhakṣyāya
भक्ष्याभ्याम् bhakṣyābhyām
भक्ष्येभ्यः bhakṣyebhyaḥ
Ablative भक्ष्यात् bhakṣyāt
भक्ष्याभ्याम् bhakṣyābhyām
भक्ष्येभ्यः bhakṣyebhyaḥ
Genitive भक्ष्यस्य bhakṣyasya
भक्ष्ययोः bhakṣyayoḥ
भक्ष्याणाम् bhakṣyāṇām
Locative भक्ष्ये bhakṣye
भक्ष्ययोः bhakṣyayoḥ
भक्ष्येषु bhakṣyeṣu