Singular | Dual | Plural | |
Nominative |
भक्तता
bhaktatā |
भक्तते
bhaktate |
भक्तताः
bhaktatāḥ |
Vocative |
भक्तते
bhaktate |
भक्तते
bhaktate |
भक्तताः
bhaktatāḥ |
Accusative |
भक्तताम्
bhaktatām |
भक्तते
bhaktate |
भक्तताः
bhaktatāḥ |
Instrumental |
भक्ततया
bhaktatayā |
भक्तताभ्याम्
bhaktatābhyām |
भक्तताभिः
bhaktatābhiḥ |
Dative |
भक्ततायै
bhaktatāyai |
भक्तताभ्याम्
bhaktatābhyām |
भक्तताभ्यः
bhaktatābhyaḥ |
Ablative |
भक्ततायाः
bhaktatāyāḥ |
भक्तताभ्याम्
bhaktatābhyām |
भक्तताभ्यः
bhaktatābhyaḥ |
Genitive |
भक्ततायाः
bhaktatāyāḥ |
भक्ततयोः
bhaktatayoḥ |
भक्ततानाम्
bhaktatānām |
Locative |
भक्ततायाम्
bhaktatāyām |
भक्ततयोः
bhaktatayoḥ |
भक्ततासु
bhaktatāsu |