Singular | Dual | Plural | |
Nominative |
भक्तदा
bhaktadā |
भक्तदे
bhaktade |
भक्तदाः
bhaktadāḥ |
Vocative |
भक्तदे
bhaktade |
भक्तदे
bhaktade |
भक्तदाः
bhaktadāḥ |
Accusative |
भक्तदाम्
bhaktadām |
भक्तदे
bhaktade |
भक्तदाः
bhaktadāḥ |
Instrumental |
भक्तदया
bhaktadayā |
भक्तदाभ्याम्
bhaktadābhyām |
भक्तदाभिः
bhaktadābhiḥ |
Dative |
भक्तदायै
bhaktadāyai |
भक्तदाभ्याम्
bhaktadābhyām |
भक्तदाभ्यः
bhaktadābhyaḥ |
Ablative |
भक्तदायाः
bhaktadāyāḥ |
भक्तदाभ्याम्
bhaktadābhyām |
भक्तदाभ्यः
bhaktadābhyaḥ |
Genitive |
भक्तदायाः
bhaktadāyāḥ |
भक्तदयोः
bhaktadayoḥ |
भक्तदानाम्
bhaktadānām |
Locative |
भक्तदायाम्
bhaktadāyām |
भक्तदयोः
bhaktadayoḥ |
भक्तदासु
bhaktadāsu |