Sanskrit tools

Sanskrit declension


Declension of भक्तदा bhaktadā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तदा bhaktadā
भक्तदे bhaktade
भक्तदाः bhaktadāḥ
Vocative भक्तदे bhaktade
भक्तदे bhaktade
भक्तदाः bhaktadāḥ
Accusative भक्तदाम् bhaktadām
भक्तदे bhaktade
भक्तदाः bhaktadāḥ
Instrumental भक्तदया bhaktadayā
भक्तदाभ्याम् bhaktadābhyām
भक्तदाभिः bhaktadābhiḥ
Dative भक्तदायै bhaktadāyai
भक्तदाभ्याम् bhaktadābhyām
भक्तदाभ्यः bhaktadābhyaḥ
Ablative भक्तदायाः bhaktadāyāḥ
भक्तदाभ्याम् bhaktadābhyām
भक्तदाभ्यः bhaktadābhyaḥ
Genitive भक्तदायाः bhaktadāyāḥ
भक्तदयोः bhaktadayoḥ
भक्तदानाम् bhaktadānām
Locative भक्तदायाम् bhaktadāyām
भक्तदयोः bhaktadayoḥ
भक्तदासु bhaktadāsu