Sanskrit tools

Sanskrit declension


Declension of भक्तदातृ bhaktadātṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative भक्तदातृ bhaktadātṛ
भक्तदातृणी bhaktadātṛṇī
भक्तदातॄणि bhaktadātṝṇi
Vocative भक्तदातः bhaktadātaḥ
भक्तदातारौ bhaktadātārau
भक्तदातारः bhaktadātāraḥ
Accusative भक्तदातारम् bhaktadātāram
भक्तदातारौ bhaktadātārau
भक्तदातॄन् bhaktadātṝn
Instrumental भक्तदातृणा bhaktadātṛṇā
भक्तदात्रा bhaktadātrā
भक्तदातृभ्याम् bhaktadātṛbhyām
भक्तदातृभिः bhaktadātṛbhiḥ
Dative भक्तदातृणे bhaktadātṛṇe
भक्तदात्रे bhaktadātre
भक्तदातृभ्याम् bhaktadātṛbhyām
भक्तदातृभ्यः bhaktadātṛbhyaḥ
Ablative भक्तदातृणः bhaktadātṛṇaḥ
भक्तदातुः bhaktadātuḥ
भक्तदातृभ्याम् bhaktadātṛbhyām
भक्तदातृभ्यः bhaktadātṛbhyaḥ
Genitive भक्तदातृणः bhaktadātṛṇaḥ
भक्तदातुः bhaktadātuḥ
भक्तदातृणोः bhaktadātṛṇoḥ
भक्तदात्रोः bhaktadātroḥ
भक्तदातॄणाम् bhaktadātṝṇām
Locative भक्तदातृणि bhaktadātṛṇi
भक्तदातरि bhaktadātari
भक्तदातृणोः bhaktadātṛṇoḥ
भक्तदात्रोः bhaktadātroḥ
भक्तदातृषु bhaktadātṛṣu