Singular | Dual | Plural | |
Nominative |
भक्तदातृ
bhaktadātṛ |
भक्तदातृणी
bhaktadātṛṇī |
भक्तदातॄणि
bhaktadātṝṇi |
Vocative |
भक्तदातः
bhaktadātaḥ |
भक्तदातारौ
bhaktadātārau |
भक्तदातारः
bhaktadātāraḥ |
Accusative |
भक्तदातारम्
bhaktadātāram |
भक्तदातारौ
bhaktadātārau |
भक्तदातॄन्
bhaktadātṝn |
Instrumental |
भक्तदातृणा
bhaktadātṛṇā भक्तदात्रा bhaktadātrā |
भक्तदातृभ्याम्
bhaktadātṛbhyām |
भक्तदातृभिः
bhaktadātṛbhiḥ |
Dative |
भक्तदातृणे
bhaktadātṛṇe भक्तदात्रे bhaktadātre |
भक्तदातृभ्याम्
bhaktadātṛbhyām |
भक्तदातृभ्यः
bhaktadātṛbhyaḥ |
Ablative |
भक्तदातृणः
bhaktadātṛṇaḥ भक्तदातुः bhaktadātuḥ |
भक्तदातृभ्याम्
bhaktadātṛbhyām |
भक्तदातृभ्यः
bhaktadātṛbhyaḥ |
Genitive |
भक्तदातृणः
bhaktadātṛṇaḥ भक्तदातुः bhaktadātuḥ |
भक्तदातृणोः
bhaktadātṛṇoḥ भक्तदात्रोः bhaktadātroḥ |
भक्तदातॄणाम्
bhaktadātṝṇām |
Locative |
भक्तदातृणि
bhaktadātṛṇi भक्तदातरि bhaktadātari |
भक्तदातृणोः
bhaktadātṛṇoḥ भक्तदात्रोः bhaktadātroḥ |
भक्तदातृषु
bhaktadātṛṣu |