| Singular | Dual | Plural |
| Nominative |
भक्तदासः
bhaktadāsaḥ
|
भक्तदासौ
bhaktadāsau
|
भक्तदासाः
bhaktadāsāḥ
|
| Vocative |
भक्तदास
bhaktadāsa
|
भक्तदासौ
bhaktadāsau
|
भक्तदासाः
bhaktadāsāḥ
|
| Accusative |
भक्तदासम्
bhaktadāsam
|
भक्तदासौ
bhaktadāsau
|
भक्तदासान्
bhaktadāsān
|
| Instrumental |
भक्तदासेन
bhaktadāsena
|
भक्तदासाभ्याम्
bhaktadāsābhyām
|
भक्तदासैः
bhaktadāsaiḥ
|
| Dative |
भक्तदासाय
bhaktadāsāya
|
भक्तदासाभ्याम्
bhaktadāsābhyām
|
भक्तदासेभ्यः
bhaktadāsebhyaḥ
|
| Ablative |
भक्तदासात्
bhaktadāsāt
|
भक्तदासाभ्याम्
bhaktadāsābhyām
|
भक्तदासेभ्यः
bhaktadāsebhyaḥ
|
| Genitive |
भक्तदासस्य
bhaktadāsasya
|
भक्तदासयोः
bhaktadāsayoḥ
|
भक्तदासानाम्
bhaktadāsānām
|
| Locative |
भक्तदासे
bhaktadāse
|
भक्तदासयोः
bhaktadāsayoḥ
|
भक्तदासेषु
bhaktadāseṣu
|