Sanskrit tools

Sanskrit declension


Declension of भक्तदास bhaktadāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तदासः bhaktadāsaḥ
भक्तदासौ bhaktadāsau
भक्तदासाः bhaktadāsāḥ
Vocative भक्तदास bhaktadāsa
भक्तदासौ bhaktadāsau
भक्तदासाः bhaktadāsāḥ
Accusative भक्तदासम् bhaktadāsam
भक्तदासौ bhaktadāsau
भक्तदासान् bhaktadāsān
Instrumental भक्तदासेन bhaktadāsena
भक्तदासाभ्याम् bhaktadāsābhyām
भक्तदासैः bhaktadāsaiḥ
Dative भक्तदासाय bhaktadāsāya
भक्तदासाभ्याम् bhaktadāsābhyām
भक्तदासेभ्यः bhaktadāsebhyaḥ
Ablative भक्तदासात् bhaktadāsāt
भक्तदासाभ्याम् bhaktadāsābhyām
भक्तदासेभ्यः bhaktadāsebhyaḥ
Genitive भक्तदासस्य bhaktadāsasya
भक्तदासयोः bhaktadāsayoḥ
भक्तदासानाम् bhaktadāsānām
Locative भक्तदासे bhaktadāse
भक्तदासयोः bhaktadāsayoḥ
भक्तदासेषु bhaktadāseṣu