| Singular | Dual | Plural |
Nominative |
भक्तमण्डः
bhaktamaṇḍaḥ
|
भक्तमण्डौ
bhaktamaṇḍau
|
भक्तमण्डाः
bhaktamaṇḍāḥ
|
Vocative |
भक्तमण्ड
bhaktamaṇḍa
|
भक्तमण्डौ
bhaktamaṇḍau
|
भक्तमण्डाः
bhaktamaṇḍāḥ
|
Accusative |
भक्तमण्डम्
bhaktamaṇḍam
|
भक्तमण्डौ
bhaktamaṇḍau
|
भक्तमण्डान्
bhaktamaṇḍān
|
Instrumental |
भक्तमण्डेन
bhaktamaṇḍena
|
भक्तमण्डाभ्याम्
bhaktamaṇḍābhyām
|
भक्तमण्डैः
bhaktamaṇḍaiḥ
|
Dative |
भक्तमण्डाय
bhaktamaṇḍāya
|
भक्तमण्डाभ्याम्
bhaktamaṇḍābhyām
|
भक्तमण्डेभ्यः
bhaktamaṇḍebhyaḥ
|
Ablative |
भक्तमण्डात्
bhaktamaṇḍāt
|
भक्तमण्डाभ्याम्
bhaktamaṇḍābhyām
|
भक्तमण्डेभ्यः
bhaktamaṇḍebhyaḥ
|
Genitive |
भक्तमण्डस्य
bhaktamaṇḍasya
|
भक्तमण्डयोः
bhaktamaṇḍayoḥ
|
भक्तमण्डानाम्
bhaktamaṇḍānām
|
Locative |
भक्तमण्डे
bhaktamaṇḍe
|
भक्तमण्डयोः
bhaktamaṇḍayoḥ
|
भक्तमण्डेषु
bhaktamaṇḍeṣu
|