Sanskrit tools

Sanskrit declension


Declension of भक्तमण्डक bhaktamaṇḍaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तमण्डकः bhaktamaṇḍakaḥ
भक्तमण्डकौ bhaktamaṇḍakau
भक्तमण्डकाः bhaktamaṇḍakāḥ
Vocative भक्तमण्डक bhaktamaṇḍaka
भक्तमण्डकौ bhaktamaṇḍakau
भक्तमण्डकाः bhaktamaṇḍakāḥ
Accusative भक्तमण्डकम् bhaktamaṇḍakam
भक्तमण्डकौ bhaktamaṇḍakau
भक्तमण्डकान् bhaktamaṇḍakān
Instrumental भक्तमण्डकेन bhaktamaṇḍakena
भक्तमण्डकाभ्याम् bhaktamaṇḍakābhyām
भक्तमण्डकैः bhaktamaṇḍakaiḥ
Dative भक्तमण्डकाय bhaktamaṇḍakāya
भक्तमण्डकाभ्याम् bhaktamaṇḍakābhyām
भक्तमण्डकेभ्यः bhaktamaṇḍakebhyaḥ
Ablative भक्तमण्डकात् bhaktamaṇḍakāt
भक्तमण्डकाभ्याम् bhaktamaṇḍakābhyām
भक्तमण्डकेभ्यः bhaktamaṇḍakebhyaḥ
Genitive भक्तमण्डकस्य bhaktamaṇḍakasya
भक्तमण्डकयोः bhaktamaṇḍakayoḥ
भक्तमण्डकानाम् bhaktamaṇḍakānām
Locative भक्तमण्डके bhaktamaṇḍake
भक्तमण्डकयोः bhaktamaṇḍakayoḥ
भक्तमण्डकेषु bhaktamaṇḍakeṣu