Sanskrit tools

Sanskrit declension


Declension of भक्तशाला bhaktaśālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तशाला bhaktaśālā
भक्तशाले bhaktaśāle
भक्तशालाः bhaktaśālāḥ
Vocative भक्तशाले bhaktaśāle
भक्तशाले bhaktaśāle
भक्तशालाः bhaktaśālāḥ
Accusative भक्तशालाम् bhaktaśālām
भक्तशाले bhaktaśāle
भक्तशालाः bhaktaśālāḥ
Instrumental भक्तशालया bhaktaśālayā
भक्तशालाभ्याम् bhaktaśālābhyām
भक्तशालाभिः bhaktaśālābhiḥ
Dative भक्तशालायै bhaktaśālāyai
भक्तशालाभ्याम् bhaktaśālābhyām
भक्तशालाभ्यः bhaktaśālābhyaḥ
Ablative भक्तशालायाः bhaktaśālāyāḥ
भक्तशालाभ्याम् bhaktaśālābhyām
भक्तशालाभ्यः bhaktaśālābhyaḥ
Genitive भक्तशालायाः bhaktaśālāyāḥ
भक्तशालयोः bhaktaśālayoḥ
भक्तशालानाम् bhaktaśālānām
Locative भक्तशालायाम् bhaktaśālāyām
भक्तशालयोः bhaktaśālayoḥ
भक्तशालासु bhaktaśālāsu