| Singular | Dual | Plural |
Nominative |
भक्तशाला
bhaktaśālā
|
भक्तशाले
bhaktaśāle
|
भक्तशालाः
bhaktaśālāḥ
|
Vocative |
भक्तशाले
bhaktaśāle
|
भक्तशाले
bhaktaśāle
|
भक्तशालाः
bhaktaśālāḥ
|
Accusative |
भक्तशालाम्
bhaktaśālām
|
भक्तशाले
bhaktaśāle
|
भक्तशालाः
bhaktaśālāḥ
|
Instrumental |
भक्तशालया
bhaktaśālayā
|
भक्तशालाभ्याम्
bhaktaśālābhyām
|
भक्तशालाभिः
bhaktaśālābhiḥ
|
Dative |
भक्तशालायै
bhaktaśālāyai
|
भक्तशालाभ्याम्
bhaktaśālābhyām
|
भक्तशालाभ्यः
bhaktaśālābhyaḥ
|
Ablative |
भक्तशालायाः
bhaktaśālāyāḥ
|
भक्तशालाभ्याम्
bhaktaśālābhyām
|
भक्तशालाभ्यः
bhaktaśālābhyaḥ
|
Genitive |
भक्तशालायाः
bhaktaśālāyāḥ
|
भक्तशालयोः
bhaktaśālayoḥ
|
भक्तशालानाम्
bhaktaśālānām
|
Locative |
भक्तशालायाम्
bhaktaśālāyām
|
भक्तशालयोः
bhaktaśālayoḥ
|
भक्तशालासु
bhaktaśālāsu
|