Sanskrit tools

Sanskrit declension


Declension of भक्ताकाङ्क्षा bhaktākāṅkṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्ताकाङ्क्षा bhaktākāṅkṣā
भक्ताकाङ्क्षे bhaktākāṅkṣe
भक्ताकाङ्क्षाः bhaktākāṅkṣāḥ
Vocative भक्ताकाङ्क्षे bhaktākāṅkṣe
भक्ताकाङ्क्षे bhaktākāṅkṣe
भक्ताकाङ्क्षाः bhaktākāṅkṣāḥ
Accusative भक्ताकाङ्क्षाम् bhaktākāṅkṣām
भक्ताकाङ्क्षे bhaktākāṅkṣe
भक्ताकाङ्क्षाः bhaktākāṅkṣāḥ
Instrumental भक्ताकाङ्क्षया bhaktākāṅkṣayā
भक्ताकाङ्क्षाभ्याम् bhaktākāṅkṣābhyām
भक्ताकाङ्क्षाभिः bhaktākāṅkṣābhiḥ
Dative भक्ताकाङ्क्षायै bhaktākāṅkṣāyai
भक्ताकाङ्क्षाभ्याम् bhaktākāṅkṣābhyām
भक्ताकाङ्क्षाभ्यः bhaktākāṅkṣābhyaḥ
Ablative भक्ताकाङ्क्षायाः bhaktākāṅkṣāyāḥ
भक्ताकाङ्क्षाभ्याम् bhaktākāṅkṣābhyām
भक्ताकाङ्क्षाभ्यः bhaktākāṅkṣābhyaḥ
Genitive भक्ताकाङ्क्षायाः bhaktākāṅkṣāyāḥ
भक्ताकाङ्क्षयोः bhaktākāṅkṣayoḥ
भक्ताकाङ्क्षाणाम् bhaktākāṅkṣāṇām
Locative भक्ताकाङ्क्षायाम् bhaktākāṅkṣāyām
भक्ताकाङ्क्षयोः bhaktākāṅkṣayoḥ
भक्ताकाङ्क्षासु bhaktākāṅkṣāsu