| Singular | Dual | Plural |
Nominative |
भक्ताकाङ्क्षा
bhaktākāṅkṣā
|
भक्ताकाङ्क्षे
bhaktākāṅkṣe
|
भक्ताकाङ्क्षाः
bhaktākāṅkṣāḥ
|
Vocative |
भक्ताकाङ्क्षे
bhaktākāṅkṣe
|
भक्ताकाङ्क्षे
bhaktākāṅkṣe
|
भक्ताकाङ्क्षाः
bhaktākāṅkṣāḥ
|
Accusative |
भक्ताकाङ्क्षाम्
bhaktākāṅkṣām
|
भक्ताकाङ्क्षे
bhaktākāṅkṣe
|
भक्ताकाङ्क्षाः
bhaktākāṅkṣāḥ
|
Instrumental |
भक्ताकाङ्क्षया
bhaktākāṅkṣayā
|
भक्ताकाङ्क्षाभ्याम्
bhaktākāṅkṣābhyām
|
भक्ताकाङ्क्षाभिः
bhaktākāṅkṣābhiḥ
|
Dative |
भक्ताकाङ्क्षायै
bhaktākāṅkṣāyai
|
भक्ताकाङ्क्षाभ्याम्
bhaktākāṅkṣābhyām
|
भक्ताकाङ्क्षाभ्यः
bhaktākāṅkṣābhyaḥ
|
Ablative |
भक्ताकाङ्क्षायाः
bhaktākāṅkṣāyāḥ
|
भक्ताकाङ्क्षाभ्याम्
bhaktākāṅkṣābhyām
|
भक्ताकाङ्क्षाभ्यः
bhaktākāṅkṣābhyaḥ
|
Genitive |
भक्ताकाङ्क्षायाः
bhaktākāṅkṣāyāḥ
|
भक्ताकाङ्क्षयोः
bhaktākāṅkṣayoḥ
|
भक्ताकाङ्क्षाणाम्
bhaktākāṅkṣāṇām
|
Locative |
भक्ताकाङ्क्षायाम्
bhaktākāṅkṣāyām
|
भक्ताकाङ्क्षयोः
bhaktākāṅkṣayoḥ
|
भक्ताकाङ्क्षासु
bhaktākāṅkṣāsu
|