Sanskrit tools

Sanskrit declension


Declension of भक्ताग्र bhaktāgra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्ताग्रम् bhaktāgram
भक्ताग्रे bhaktāgre
भक्ताग्राणि bhaktāgrāṇi
Vocative भक्ताग्र bhaktāgra
भक्ताग्रे bhaktāgre
भक्ताग्राणि bhaktāgrāṇi
Accusative भक्ताग्रम् bhaktāgram
भक्ताग्रे bhaktāgre
भक्ताग्राणि bhaktāgrāṇi
Instrumental भक्ताग्रेण bhaktāgreṇa
भक्ताग्राभ्याम् bhaktāgrābhyām
भक्ताग्रैः bhaktāgraiḥ
Dative भक्ताग्राय bhaktāgrāya
भक्ताग्राभ्याम् bhaktāgrābhyām
भक्ताग्रेभ्यः bhaktāgrebhyaḥ
Ablative भक्ताग्रात् bhaktāgrāt
भक्ताग्राभ्याम् bhaktāgrābhyām
भक्ताग्रेभ्यः bhaktāgrebhyaḥ
Genitive भक्ताग्रस्य bhaktāgrasya
भक्ताग्रयोः bhaktāgrayoḥ
भक्ताग्राणाम् bhaktāgrāṇām
Locative भक्ताग्रे bhaktāgre
भक्ताग्रयोः bhaktāgrayoḥ
भक्ताग्रेषु bhaktāgreṣu