Sanskrit tools

Sanskrit declension


Declension of भक्ताभिसार bhaktābhisāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्ताभिसारः bhaktābhisāraḥ
भक्ताभिसारौ bhaktābhisārau
भक्ताभिसाराः bhaktābhisārāḥ
Vocative भक्ताभिसार bhaktābhisāra
भक्ताभिसारौ bhaktābhisārau
भक्ताभिसाराः bhaktābhisārāḥ
Accusative भक्ताभिसारम् bhaktābhisāram
भक्ताभिसारौ bhaktābhisārau
भक्ताभिसारान् bhaktābhisārān
Instrumental भक्ताभिसारेण bhaktābhisāreṇa
भक्ताभिसाराभ्याम् bhaktābhisārābhyām
भक्ताभिसारैः bhaktābhisāraiḥ
Dative भक्ताभिसाराय bhaktābhisārāya
भक्ताभिसाराभ्याम् bhaktābhisārābhyām
भक्ताभिसारेभ्यः bhaktābhisārebhyaḥ
Ablative भक्ताभिसारात् bhaktābhisārāt
भक्ताभिसाराभ्याम् bhaktābhisārābhyām
भक्ताभिसारेभ्यः bhaktābhisārebhyaḥ
Genitive भक्ताभिसारस्य bhaktābhisārasya
भक्ताभिसारयोः bhaktābhisārayoḥ
भक्ताभिसाराणाम् bhaktābhisārāṇām
Locative भक्ताभिसारे bhaktābhisāre
भक्ताभिसारयोः bhaktābhisārayoḥ
भक्ताभिसारेषु bhaktābhisāreṣu