Sanskrit tools

Sanskrit declension


Declension of भक्तिनम्रा bhaktinamrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तिनम्रा bhaktinamrā
भक्तिनम्रे bhaktinamre
भक्तिनम्राः bhaktinamrāḥ
Vocative भक्तिनम्रे bhaktinamre
भक्तिनम्रे bhaktinamre
भक्तिनम्राः bhaktinamrāḥ
Accusative भक्तिनम्राम् bhaktinamrām
भक्तिनम्रे bhaktinamre
भक्तिनम्राः bhaktinamrāḥ
Instrumental भक्तिनम्रया bhaktinamrayā
भक्तिनम्राभ्याम् bhaktinamrābhyām
भक्तिनम्राभिः bhaktinamrābhiḥ
Dative भक्तिनम्रायै bhaktinamrāyai
भक्तिनम्राभ्याम् bhaktinamrābhyām
भक्तिनम्राभ्यः bhaktinamrābhyaḥ
Ablative भक्तिनम्रायाः bhaktinamrāyāḥ
भक्तिनम्राभ्याम् bhaktinamrābhyām
भक्तिनम्राभ्यः bhaktinamrābhyaḥ
Genitive भक्तिनम्रायाः bhaktinamrāyāḥ
भक्तिनम्रयोः bhaktinamrayoḥ
भक्तिनम्राणाम् bhaktinamrāṇām
Locative भक्तिनम्रायाम् bhaktinamrāyām
भक्तिनम्रयोः bhaktinamrayoḥ
भक्तिनम्रासु bhaktinamrāsu