Sanskrit tools

Sanskrit declension


Declension of भक्तिप्रभा bhaktiprabhā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तिप्रभाः bhaktiprabhāḥ
भक्तिप्रभौ bhaktiprabhau
भक्तिप्रभाः bhaktiprabhāḥ
Vocative भक्तिप्रभाः bhaktiprabhāḥ
भक्तिप्रभौ bhaktiprabhau
भक्तिप्रभाः bhaktiprabhāḥ
Accusative भक्तिप्रभाम् bhaktiprabhām
भक्तिप्रभौ bhaktiprabhau
भक्तिप्रभः bhaktiprabhaḥ
Instrumental भक्तिप्रभा bhaktiprabhā
भक्तिप्रभाभ्याम् bhaktiprabhābhyām
भक्तिप्रभाभिः bhaktiprabhābhiḥ
Dative भक्तिप्रभे bhaktiprabhe
भक्तिप्रभाभ्याम् bhaktiprabhābhyām
भक्तिप्रभाभ्यः bhaktiprabhābhyaḥ
Ablative भक्तिप्रभः bhaktiprabhaḥ
भक्तिप्रभाभ्याम् bhaktiprabhābhyām
भक्तिप्रभाभ्यः bhaktiprabhābhyaḥ
Genitive भक्तिप्रभः bhaktiprabhaḥ
भक्तिप्रभोः bhaktiprabhoḥ
भक्तिप्रभाम् bhaktiprabhām
Locative भक्तिप्रभि bhaktiprabhi
भक्तिप्रभोः bhaktiprabhoḥ
भक्तिप्रभासु bhaktiprabhāsu