| Singular | Dual | Plural |
Nominative |
भक्तिप्रभाः
bhaktiprabhāḥ
|
भक्तिप्रभौ
bhaktiprabhau
|
भक्तिप्रभाः
bhaktiprabhāḥ
|
Vocative |
भक्तिप्रभाः
bhaktiprabhāḥ
|
भक्तिप्रभौ
bhaktiprabhau
|
भक्तिप्रभाः
bhaktiprabhāḥ
|
Accusative |
भक्तिप्रभाम्
bhaktiprabhām
|
भक्तिप्रभौ
bhaktiprabhau
|
भक्तिप्रभः
bhaktiprabhaḥ
|
Instrumental |
भक्तिप्रभा
bhaktiprabhā
|
भक्तिप्रभाभ्याम्
bhaktiprabhābhyām
|
भक्तिप्रभाभिः
bhaktiprabhābhiḥ
|
Dative |
भक्तिप्रभे
bhaktiprabhe
|
भक्तिप्रभाभ्याम्
bhaktiprabhābhyām
|
भक्तिप्रभाभ्यः
bhaktiprabhābhyaḥ
|
Ablative |
भक्तिप्रभः
bhaktiprabhaḥ
|
भक्तिप्रभाभ्याम्
bhaktiprabhābhyām
|
भक्तिप्रभाभ्यः
bhaktiprabhābhyaḥ
|
Genitive |
भक्तिप्रभः
bhaktiprabhaḥ
|
भक्तिप्रभोः
bhaktiprabhoḥ
|
भक्तिप्रभाम्
bhaktiprabhām
|
Locative |
भक्तिप्रभि
bhaktiprabhi
|
भक्तिप्रभोः
bhaktiprabhoḥ
|
भक्तिप्रभासु
bhaktiprabhāsu
|