| Singular | Dual | Plural |
| Nominative |
भक्तिप्रशंसावर्णनम्
bhaktipraśaṁsāvarṇanam
|
भक्तिप्रशंसावर्णने
bhaktipraśaṁsāvarṇane
|
भक्तिप्रशंसावर्णनानि
bhaktipraśaṁsāvarṇanāni
|
| Vocative |
भक्तिप्रशंसावर्णन
bhaktipraśaṁsāvarṇana
|
भक्तिप्रशंसावर्णने
bhaktipraśaṁsāvarṇane
|
भक्तिप्रशंसावर्णनानि
bhaktipraśaṁsāvarṇanāni
|
| Accusative |
भक्तिप्रशंसावर्णनम्
bhaktipraśaṁsāvarṇanam
|
भक्तिप्रशंसावर्णने
bhaktipraśaṁsāvarṇane
|
भक्तिप्रशंसावर्णनानि
bhaktipraśaṁsāvarṇanāni
|
| Instrumental |
भक्तिप्रशंसावर्णनेन
bhaktipraśaṁsāvarṇanena
|
भक्तिप्रशंसावर्णनाभ्याम्
bhaktipraśaṁsāvarṇanābhyām
|
भक्तिप्रशंसावर्णनैः
bhaktipraśaṁsāvarṇanaiḥ
|
| Dative |
भक्तिप्रशंसावर्णनाय
bhaktipraśaṁsāvarṇanāya
|
भक्तिप्रशंसावर्णनाभ्याम्
bhaktipraśaṁsāvarṇanābhyām
|
भक्तिप्रशंसावर्णनेभ्यः
bhaktipraśaṁsāvarṇanebhyaḥ
|
| Ablative |
भक्तिप्रशंसावर्णनात्
bhaktipraśaṁsāvarṇanāt
|
भक्तिप्रशंसावर्णनाभ्याम्
bhaktipraśaṁsāvarṇanābhyām
|
भक्तिप्रशंसावर्णनेभ्यः
bhaktipraśaṁsāvarṇanebhyaḥ
|
| Genitive |
भक्तिप्रशंसावर्णनस्य
bhaktipraśaṁsāvarṇanasya
|
भक्तिप्रशंसावर्णनयोः
bhaktipraśaṁsāvarṇanayoḥ
|
भक्तिप्रशंसावर्णनानाम्
bhaktipraśaṁsāvarṇanānām
|
| Locative |
भक्तिप्रशंसावर्णने
bhaktipraśaṁsāvarṇane
|
भक्तिप्रशंसावर्णनयोः
bhaktipraśaṁsāvarṇanayoḥ
|
भक्तिप्रशंसावर्णनेषु
bhaktipraśaṁsāvarṇaneṣu
|