Sanskrit tools

Sanskrit declension


Declension of भक्तिप्रशंसावर्णन bhaktipraśaṁsāvarṇana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तिप्रशंसावर्णनम् bhaktipraśaṁsāvarṇanam
भक्तिप्रशंसावर्णने bhaktipraśaṁsāvarṇane
भक्तिप्रशंसावर्णनानि bhaktipraśaṁsāvarṇanāni
Vocative भक्तिप्रशंसावर्णन bhaktipraśaṁsāvarṇana
भक्तिप्रशंसावर्णने bhaktipraśaṁsāvarṇane
भक्तिप्रशंसावर्णनानि bhaktipraśaṁsāvarṇanāni
Accusative भक्तिप्रशंसावर्णनम् bhaktipraśaṁsāvarṇanam
भक्तिप्रशंसावर्णने bhaktipraśaṁsāvarṇane
भक्तिप्रशंसावर्णनानि bhaktipraśaṁsāvarṇanāni
Instrumental भक्तिप्रशंसावर्णनेन bhaktipraśaṁsāvarṇanena
भक्तिप्रशंसावर्णनाभ्याम् bhaktipraśaṁsāvarṇanābhyām
भक्तिप्रशंसावर्णनैः bhaktipraśaṁsāvarṇanaiḥ
Dative भक्तिप्रशंसावर्णनाय bhaktipraśaṁsāvarṇanāya
भक्तिप्रशंसावर्णनाभ्याम् bhaktipraśaṁsāvarṇanābhyām
भक्तिप्रशंसावर्णनेभ्यः bhaktipraśaṁsāvarṇanebhyaḥ
Ablative भक्तिप्रशंसावर्णनात् bhaktipraśaṁsāvarṇanāt
भक्तिप्रशंसावर्णनाभ्याम् bhaktipraśaṁsāvarṇanābhyām
भक्तिप्रशंसावर्णनेभ्यः bhaktipraśaṁsāvarṇanebhyaḥ
Genitive भक्तिप्रशंसावर्णनस्य bhaktipraśaṁsāvarṇanasya
भक्तिप्रशंसावर्णनयोः bhaktipraśaṁsāvarṇanayoḥ
भक्तिप्रशंसावर्णनानाम् bhaktipraśaṁsāvarṇanānām
Locative भक्तिप्रशंसावर्णने bhaktipraśaṁsāvarṇane
भक्तिप्रशंसावर्णनयोः bhaktipraśaṁsāvarṇanayoḥ
भक्तिप्रशंसावर्णनेषु bhaktipraśaṁsāvarṇaneṣu