| Singular | Dual | Plural |
Nominative |
भक्तिमहत्
bhaktimahat
|
भक्तिमहती
bhaktimahatī
|
भक्तिमहन्ति
bhaktimahanti
|
Vocative |
भक्तिमहत्
bhaktimahat
|
भक्तिमहती
bhaktimahatī
|
भक्तिमहन्ति
bhaktimahanti
|
Accusative |
भक्तिमहत्
bhaktimahat
|
भक्तिमहती
bhaktimahatī
|
भक्तिमहन्ति
bhaktimahanti
|
Instrumental |
भक्तिमहता
bhaktimahatā
|
भक्तिमहद्भ्याम्
bhaktimahadbhyām
|
भक्तिमहद्भिः
bhaktimahadbhiḥ
|
Dative |
भक्तिमहते
bhaktimahate
|
भक्तिमहद्भ्याम्
bhaktimahadbhyām
|
भक्तिमहद्भ्यः
bhaktimahadbhyaḥ
|
Ablative |
भक्तिमहतः
bhaktimahataḥ
|
भक्तिमहद्भ्याम्
bhaktimahadbhyām
|
भक्तिमहद्भ्यः
bhaktimahadbhyaḥ
|
Genitive |
भक्तिमहतः
bhaktimahataḥ
|
भक्तिमहतोः
bhaktimahatoḥ
|
भक्तिमहताम्
bhaktimahatām
|
Locative |
भक्तिमहति
bhaktimahati
|
भक्तिमहतोः
bhaktimahatoḥ
|
भक्तिमहत्सु
bhaktimahatsu
|