| Singular | Dual | Plural |
Nominative |
भक्तिरसामृतम्
bhaktirasāmṛtam
|
भक्तिरसामृते
bhaktirasāmṛte
|
भक्तिरसामृतानि
bhaktirasāmṛtāni
|
Vocative |
भक्तिरसामृत
bhaktirasāmṛta
|
भक्तिरसामृते
bhaktirasāmṛte
|
भक्तिरसामृतानि
bhaktirasāmṛtāni
|
Accusative |
भक्तिरसामृतम्
bhaktirasāmṛtam
|
भक्तिरसामृते
bhaktirasāmṛte
|
भक्तिरसामृतानि
bhaktirasāmṛtāni
|
Instrumental |
भक्तिरसामृतेन
bhaktirasāmṛtena
|
भक्तिरसामृताभ्याम्
bhaktirasāmṛtābhyām
|
भक्तिरसामृतैः
bhaktirasāmṛtaiḥ
|
Dative |
भक्तिरसामृताय
bhaktirasāmṛtāya
|
भक्तिरसामृताभ्याम्
bhaktirasāmṛtābhyām
|
भक्तिरसामृतेभ्यः
bhaktirasāmṛtebhyaḥ
|
Ablative |
भक्तिरसामृतात्
bhaktirasāmṛtāt
|
भक्तिरसामृताभ्याम्
bhaktirasāmṛtābhyām
|
भक्तिरसामृतेभ्यः
bhaktirasāmṛtebhyaḥ
|
Genitive |
भक्तिरसामृतस्य
bhaktirasāmṛtasya
|
भक्तिरसामृतयोः
bhaktirasāmṛtayoḥ
|
भक्तिरसामृतानाम्
bhaktirasāmṛtānām
|
Locative |
भक्तिरसामृते
bhaktirasāmṛte
|
भक्तिरसामृतयोः
bhaktirasāmṛtayoḥ
|
भक्तिरसामृतेषु
bhaktirasāmṛteṣu
|