Sanskrit tools

Sanskrit declension


Declension of भक्तिरसामृत bhaktirasāmṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तिरसामृतम् bhaktirasāmṛtam
भक्तिरसामृते bhaktirasāmṛte
भक्तिरसामृतानि bhaktirasāmṛtāni
Vocative भक्तिरसामृत bhaktirasāmṛta
भक्तिरसामृते bhaktirasāmṛte
भक्तिरसामृतानि bhaktirasāmṛtāni
Accusative भक्तिरसामृतम् bhaktirasāmṛtam
भक्तिरसामृते bhaktirasāmṛte
भक्तिरसामृतानि bhaktirasāmṛtāni
Instrumental भक्तिरसामृतेन bhaktirasāmṛtena
भक्तिरसामृताभ्याम् bhaktirasāmṛtābhyām
भक्तिरसामृतैः bhaktirasāmṛtaiḥ
Dative भक्तिरसामृताय bhaktirasāmṛtāya
भक्तिरसामृताभ्याम् bhaktirasāmṛtābhyām
भक्तिरसामृतेभ्यः bhaktirasāmṛtebhyaḥ
Ablative भक्तिरसामृतात् bhaktirasāmṛtāt
भक्तिरसामृताभ्याम् bhaktirasāmṛtābhyām
भक्तिरसामृतेभ्यः bhaktirasāmṛtebhyaḥ
Genitive भक्तिरसामृतस्य bhaktirasāmṛtasya
भक्तिरसामृतयोः bhaktirasāmṛtayoḥ
भक्तिरसामृतानाम् bhaktirasāmṛtānām
Locative भक्तिरसामृते bhaktirasāmṛte
भक्तिरसामृतयोः bhaktirasāmṛtayoḥ
भक्तिरसामृतेषु bhaktirasāmṛteṣu