| Singular | Dual | Plural |
Nominative |
भक्तिविजयः
bhaktivijayaḥ
|
भक्तिविजयौ
bhaktivijayau
|
भक्तिविजयाः
bhaktivijayāḥ
|
Vocative |
भक्तिविजय
bhaktivijaya
|
भक्तिविजयौ
bhaktivijayau
|
भक्तिविजयाः
bhaktivijayāḥ
|
Accusative |
भक्तिविजयम्
bhaktivijayam
|
भक्तिविजयौ
bhaktivijayau
|
भक्तिविजयान्
bhaktivijayān
|
Instrumental |
भक्तिविजयेन
bhaktivijayena
|
भक्तिविजयाभ्याम्
bhaktivijayābhyām
|
भक्तिविजयैः
bhaktivijayaiḥ
|
Dative |
भक्तिविजयाय
bhaktivijayāya
|
भक्तिविजयाभ्याम्
bhaktivijayābhyām
|
भक्तिविजयेभ्यः
bhaktivijayebhyaḥ
|
Ablative |
भक्तिविजयात्
bhaktivijayāt
|
भक्तिविजयाभ्याम्
bhaktivijayābhyām
|
भक्तिविजयेभ्यः
bhaktivijayebhyaḥ
|
Genitive |
भक्तिविजयस्य
bhaktivijayasya
|
भक्तिविजययोः
bhaktivijayayoḥ
|
भक्तिविजयानाम्
bhaktivijayānām
|
Locative |
भक्तिविजये
bhaktivijaye
|
भक्तिविजययोः
bhaktivijayayoḥ
|
भक्तिविजयेषु
bhaktivijayeṣu
|